________________
श्रीश्वचनपरीक्षा ५ विश्रामे 1188 11
| पुनः श्रीकालकाचार्याचरिताया अपि चतुर्थ्या उल्लङ्घनं विहितं, तस्या - अतिबलवच्चाद्, अत एवं पूर्णिमापक्षोऽद्यापि पूर्णिमायां | पाक्षिकं चतुर्मासकं च कुर्वाणोऽपि पर्युषणां तु चतुर्थ्यामेव विदधाति, तन्मतेऽनादिसिद्धमपि चतुर्द्दश्यां पाक्षिकं पूर्वाचार्येणाचरितं स चाचार्यश्चतुर्थीमवर्तक श्री कालकाचार्यव्यतिरिक्त एवेतिकृत्वा नास्माकं सम्मतमिति - विकल्पः, अत एव शतपदीकारेणापि कापि चतुर्थीपर्युषणा न दूषिता, न वा केचित्पञ्चम्यां पर्युषणां कुर्वति केचिच्चतुर्थ्यामेवेति आचरणावैचित्र्ये दर्शितं प्रत्युत पौषधपर्वस्थितिद्वारे पर्युपणायामष्टमतपस उत्तरपारणकं प्रतिपद्येवोक्तं, तथाहि - "रण्णा अंतेउरिआ भणिजा-तुम्भे अमावसाए उविवासं काउं पडिवयाए सवखज्जविहीहिं साहू उत्तरपारणए पडिला भेत्ता पारेह, पञ्जोसवणाए अहमतिकाउं पडिवयाए उत्तरपारणयं । भवइ "इतिनिशीथदश मोदेशकोक्तः, तथा-अट्टमछट्टच उत्थं संवच्छर चाउमा सपकखेसु । न करेइ सायबहुलो न य विहरइ मासकप्पेणं ॥ १||" इत्युपदेश मालावचनाच्च पर्युषणादिनत्रयस्यापि पर्व्वत्वं सुग्रतीतमेन, अतो दिनत्रयेऽपि पौषधम विरुद्धमेवेति इतिपौषधविचारः ३६ ॥ इति शतपद्यां, अत्राष्टमतपम उत्तरपारणकं प्रतिपद्येवोक्तं, न पुनः क्वापि शतपद्यामपि द्वितीयायामुत्तरपारणकं, नवा केचि स्प्रतिपदि केचित्तु द्वितीयायामपीति वैचित्र्यमपि दर्शितं तेन चतुर्थीपर्युषणामधिकृत्य शतपदकारकाले विप्रतिपत्तिर्नासीदिति बोध्यम्, अन्यथा प्रवचनविरुद्धमन्यद् बहुविधं प्रलपन्नपि तदपि प्रालपिष्यत्; तच्च क्वापि नोक्तं तद्विपयकचचगन्धोऽपि नोद्भावितः । किंच - शतपद्युद्धारेऽपि “अंतरावि अ से कप्पड़ पजोसवित्तए, नो से कप्पड़ तं स्यणि उवायणावित्तए 'ति श्रीपर्युषणाकल्पे | पञ्चाशद्दिनातिक्रमः साक्षान्निषिद्धोऽत एव श्रीकालकाचार्येण परं चतुर्थ्यां पर्व कृतं न पुनः षष्ठ्यामिति शतपद्युद्धारे ३८द्वारे, अथ पर्युषणामधिकृत्य समुदायार्थस्त्वेवं- स्तनिकमते पूर्व पर्युषणा चतुर्थ्यामेव, श्रावण भाद्रपदवृद्धौ च दिनगणनया एकोनपञ्चाशद्दिनैरेव,
Jain Educationa International
For Personal and Private Use Only
चतुर्थीपयुषणा
1188011
www.jainelibrary.org