SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ॥४३९॥ चतुर्थीपयुषणा SIMILSINAINAuTIOHINI NIRMANATLABline पल्लविकाः पञ्चमीवचना इत्यद्धजरता, अयं भावः-शतपदाकारण चूर्णिः सिद्धान्ततयाऽभ्युपगता,चूणों च युगप्रधानश्रीकालकाचार्यप्रवर्तिता चतुर्थी तीर्थसम्मताऽद्य यावदच्छिन्ना प्रवर्तते, एवं सत्यपि पर्युषणा सिद्धान्तोक्ताऽस्माकं सम्मतेति महत्यसंगति, द्वयोर्मध्येऽन्यतरस्यावश्यं त्यागापचया,चतुर्थीत्यागे शतपदीकारोपित्यजनीय एव स्यात् ,न च तदानीं शतपदीकारश्वतुर्थी प्रमाणतया वाणोऽपि पञ्चमीमेव स्वयं कृतवानिति शङ्कनीय, चतुर्दशीपाक्षिकपरिहाराभिधित्सया चतुर्दश्यां पाक्षिकं न कालकाचार्यप्रवर्तितं, किंतु कियता कालेन चतुर्थीयर्युषणानुरोधेनान्यैराचार्यैराचीर्णमिति समर्थितवान् , तथाहि-किंच-अधुनाऽऽचार्यैरपि पाक्षिकमागमाभिप्रायेण पञ्चदश्यामेवाभ्युपगतं, यथा स्थानकवृत्तिः"एवं च कारणेण कालगायरिएहिं चउत्थीए पजोमवणं पवत्ति, समत्थसंघेण य अणुमनि, तबसेण य पखिआणिवि चउद्दसीए आयरिआणि, अण्णह आगमुत्ताणि पुण्णिमाए" इति, अथ यदैव कालकाचार्यैः पञ्चमीतश्चतुर्थ्यां पर्युषणा कृता तदैव पञ्चदशीतश्चतुद्दश्यां पाक्षिकमपीतिचेत्तन, यतः पर्युषणाकल्पे "अन्जकालगेहि कारणिआ चउत्थी पत्तिा , सा चेव खाई गया सबसाहणं"ति, अनेन पर्युपणाविषयैव चर्चेति, न पुनः कापि पाक्षिकस्येति, अपिच-स्थानकवृत्तिकृताऽपि तबसेण य पखिआणिवि चउद्दसीए आयरिआणि" इत्येवमुक्तं, न पुनरुक्तं कालकाचार्येण पाक्षिकमपि चतुर्दश्यामानीतमिति १२ इति शतपद्यां द्वादशाधिकशततमद्वारे, अत्र श्रीकालकाचार्यचरिताऽन्याचार्याचरितयोः परस्परं भेददर्शनेन कश्चिद्विशेषो वक्तव्यः, स च मूक्ष्मधिया पर्यालोच्यमानः श्रीकालकाचार्याचरितायाश्चतुर्थ्याः प्रामाण्यमन्तरेण न संभवति, अन्यथा स्तनिकमते चतुर्दशीपालिकचतुर्थीपयुषणयोद्वयोरपि पूर्वाचार्याचरितत्वेन परिहार्यत्वे विशेषाभावाद् अथ यदैवेत्यादिशिष्यनोदनायुद्भावनस्याकिश्चित्करत्वमेवापद्यते. किंच-पूर्वाचार्यैरपि चतुर्थ्यनुरोधेन पाक्षिक परावर्तितं, न ||४३९॥ Jan Educationa international For Person and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy