________________
चतुर्थी
पयुषणा
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४३८॥
द्वयोः पक्षयोरेकतरपक्षेऽवश्यमन्त ववदकोनपञ्चाशदिनपयुषणाभ्युपगमेऽप्यन्तर्भावोऽस्यावसातव्यः, एकोनाशीतिपक्षे तु स्तनिकव्यतिरिक्तोऽपि कश्चित्पूर्णिमापाक्षिकाऽभ्युपगन्ताऽवगन्तव्यः,चातुर्दशीयकानां तु दिनगणनया खरतरव्यतिरिक्तानामशीतिर्दिनाः। संभवन्ति, खरतरस्य तु पश्चाशदिति,नन्वेके पश्चाशता दिनरपरे त्वशीत्येत्यादिविकल्पः कथं नोद्भावित इति चेदुच्यते,पौर्णमीयकनिर्गतत्त्वेन पौर्णमीयक एव सहसा दृक्पथमवतीर्णस्तेन नद्विकल्प एवोद्भावित इति संभाव्यते,यद्वाऽनेके भेदा नोक्तास्तद्वदयमपीति | गाथार्थः ॥१८॥ अथ चैत्रादिमासवृद्धौ विशेषमाहचित्ताइअंमि वुड्ढे पज्जोसवणावि वीसइदिणेहिं । अभिवढिमि वीसा इच्चाइअमागम भणइ ॥१९॥
चैत्रादौ वृद्धे-चैत्रवैशाखज्येष्ठाषाढेषु, वृद्धेषु विंशतिदिनैरपि पर्युपणा स्तनिकेनैवाभ्युपगता, नत्र भ्रान्त्या सिद्धान्तमपि वदति, यथा-"अभिवइढिअंमि वीसा इअरंमि सीमई मासे"त्ति इत्यादि आगमं भणति, आगमस्तु तन्मतेच्छिन्नपरम्परात्यागेन न न संभवतीत्यग्रे दशयिष्यते इति गाथार्थः।।१९।। अथ संप्रतिप्रवृत्ति दृषयितुमाह. जे पुण पंचमिदिवसे पज्जोसवणावि संपई तेसि । तं अड्ढजरइणायं संपत्तं पावकुमयंमि ॥२०॥
यत्पुनः सम्प्रति तेषां-पल्लविकानां पञ्चमीदिवसेऽपि पयुषणा तदर्द्धजरतीयन्यायं संप्राप्तं पापकुमते-स्तनिकमते इतिगाथार्थः ॥२०॥ अथादजरती व्यक्तीकरोति... जणं चुण्णीवयणं पमाणयंतपि मयवईकारं । संपई पमाणयंता पल्लविआ पंचमीवयणा ॥२१॥ यद्-यस्मात णमित्यलङ्कारे 'चूर्णिवचनं पर्युषणाकल्पनिशीथादिचूर्णिवचनं प्रमाणयन्तमपि शतपदीकारं संप्रति प्रमाणयंतः
PanminaimanandHI HIRAINRISHISHIRAITIN MILAIGARHIT MILITAPGAR
MIRMAHARASHTRA
HRI MPHIREL
॥४३८॥
Jan Education Interno
For Personal and Private Use Only
www.
byorg