SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ चतुर्थी पयुषणा श्रीप्रवचनपरीक्षा ५विश्रामे ॥४३८॥ द्वयोः पक्षयोरेकतरपक्षेऽवश्यमन्त ववदकोनपञ्चाशदिनपयुषणाभ्युपगमेऽप्यन्तर्भावोऽस्यावसातव्यः, एकोनाशीतिपक्षे तु स्तनिकव्यतिरिक्तोऽपि कश्चित्पूर्णिमापाक्षिकाऽभ्युपगन्ताऽवगन्तव्यः,चातुर्दशीयकानां तु दिनगणनया खरतरव्यतिरिक्तानामशीतिर्दिनाः। संभवन्ति, खरतरस्य तु पश्चाशदिति,नन्वेके पश्चाशता दिनरपरे त्वशीत्येत्यादिविकल्पः कथं नोद्भावित इति चेदुच्यते,पौर्णमीयकनिर्गतत्त्वेन पौर्णमीयक एव सहसा दृक्पथमवतीर्णस्तेन नद्विकल्प एवोद्भावित इति संभाव्यते,यद्वाऽनेके भेदा नोक्तास्तद्वदयमपीति | गाथार्थः ॥१८॥ अथ चैत्रादिमासवृद्धौ विशेषमाहचित्ताइअंमि वुड्ढे पज्जोसवणावि वीसइदिणेहिं । अभिवढिमि वीसा इच्चाइअमागम भणइ ॥१९॥ चैत्रादौ वृद्धे-चैत्रवैशाखज्येष्ठाषाढेषु, वृद्धेषु विंशतिदिनैरपि पर्युपणा स्तनिकेनैवाभ्युपगता, नत्र भ्रान्त्या सिद्धान्तमपि वदति, यथा-"अभिवइढिअंमि वीसा इअरंमि सीमई मासे"त्ति इत्यादि आगमं भणति, आगमस्तु तन्मतेच्छिन्नपरम्परात्यागेन न न संभवतीत्यग्रे दशयिष्यते इति गाथार्थः।।१९।। अथ संप्रतिप्रवृत्ति दृषयितुमाह. जे पुण पंचमिदिवसे पज्जोसवणावि संपई तेसि । तं अड्ढजरइणायं संपत्तं पावकुमयंमि ॥२०॥ यत्पुनः सम्प्रति तेषां-पल्लविकानां पञ्चमीदिवसेऽपि पयुषणा तदर्द्धजरतीयन्यायं संप्राप्तं पापकुमते-स्तनिकमते इतिगाथार्थः ॥२०॥ अथादजरती व्यक्तीकरोति... जणं चुण्णीवयणं पमाणयंतपि मयवईकारं । संपई पमाणयंता पल्लविआ पंचमीवयणा ॥२१॥ यद्-यस्मात णमित्यलङ्कारे 'चूर्णिवचनं पर्युषणाकल्पनिशीथादिचूर्णिवचनं प्रमाणयन्तमपि शतपदीकारं संप्रति प्रमाणयंतः PanminaimanandHI HIRAINRISHISHIRAITIN MILAIGARHIT MILITAPGAR MIRMAHARASHTRA HRI MPHIREL ॥४३८॥ Jan Education Interno For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy