________________
श्रीप्रवचनपरीक्षा
५विश्रामे ॥४३७॥
इति शतपचाम्, अत्र यदि तेषां चतुर्थी अप्रमाणमभविष्यतहिं आचरणाद्वाररचनाचा एवासंभवः, प्रयोजनाभावात् संभवे वाऽशठाचरिता चतुर्थीतिनिदर्शनासंभवात्, तस्मात् माहेन्द्रसूरिणा सं० १२९४ वर्षे शतपदी पूर्वशतपदीतोऽशेन विस्तरवती रचिता | तदानीं चतुयैव पर्युषणात्वेनाभिमतेति दृश्यं इति गाथार्थः ||१७|| अधाञ्चलिकमले कतिदिनैः पर्युषणेत्याह
एगुणवण्णदिणेहिं पज्जोसवणावि तम्मए तेणं । अभिवद्धिएवि सावणमद्दवए सावणाइंमि ॥ १८॥ एकोनपञ्चाशत्या दिनैः पर्युषणा तन्मते तेन कारणेन येन कारणेन चतुर्थ्यां पर्युषणा, अयं भावः- आञ्चलिकस्तावत् पूर्णिमापक्षार्भिर्गतः, पूर्णिमापक्षस्तु पूर्णिमायामेव पाक्षिकं चतुर्मासकं च चतुर्थ्यां च पर्युषणेतिकृत्वाऽयमपि तथैव कृतवान् तथा च पूर्णिमातचतुर्थ्यां दिन गणनया एकोनपञ्चाशदेव दिना भवन्ति, श्रावण भाद्रपदेऽभिवर्द्धितेऽपि 'श्रावणादौ' श्रावणप्रथम भाद्रपदयोः पर्युषणाऽऽसीद्, अयं भावः - यथा चन्द्रसंवत्सरे तथा श्रावण भाद्रपदयोवृद्धावपि परं दिनगणनया श्रात्रणे प्रथमभाद्रपदं चैकोनपञ्चाशता दिनैर्भवत्यत एव एके श्रावण भाद्र पदाधिकमासयोः पर्युषणामेकोनपञ्चाशता दिनैः कुर्वते अपरत्वेको नाशीत्याऽपीति शतप| ग्रामेवाचरणावैचित्र्यद्वारे भणितं, न चैतदाश्चलिकव्यतिरिक्तानामेवेति शङ्कनीयं यथासंभवं क्वचिदेतस्यापि कम्मिश्रित्पक्षेऽन्तः पातिस्वाद्, अन्यथा एके चैत्यवासं कुर्वन्त्येके च वसतिनिवासं १ एक पढमं होइ मंगलं अपरं तु हव २ चैत्यवन्दनायामेके नमः सिद्धेभ्य इत्येकपदमपरे त्वेकमपि न भणन्ति३ एके नमस्काराद्युपधानविधि मन्यन्ते अपरं तु न४ इत्यादि यावदेके सामायिके श्रावकाणां | प्रथममीर्यापथप्रतिक्रमणमपरं तु सामायिकग्रहणानन्तरं १८ एके पवेतिथिः प्रतिक्रमणवेलायां अपरं तु सूर्योदये२६ इत्यादावेकस्मिन् पक्षेऽस्याप्यन्तर्भावाद्, अन्यथा तृतीयपक्षाभ्युपगमे चैत्यवमत्यतिरिक्तवासादिप्रसङ्गेनातिव्याकुलता स्थान, तस्मात्क्वचिद्
Jain Educationa International
For Personal and Private Use Only
चतुर्थीपयुषणा
॥४३७।।
www.jainelibrary.org