________________
चतुर्थीपयु
पणाः
श्रीप्रवचनपरीक्षा विश्रामे ॥४३६॥
DAINIK
ANALYTENTINENINGINEERIHITS
उपकरण-प्रतिक्रमणादिक्रियासाधकतमे मुखवस्त्रिकारजोहरणादौ प्रतिषिद्धे-श्राद्धानां नोचितमित्युपदेशदानादिना त्याजिते 'कारणाभावे कार्यस्याप्यभाव' इति न्यायात तत्कार्यम्-आवश्यकक्रियारूपं प्रतिक्रमणं तदपि श्रावकाणां निषिद्धं, मुखवत्रिकाद्यभावे प्रतिक्रमणासंभवात् , केचिद् वृद्धास्तु प्रतिषेधं विपरीतं भणन्ति-प्रथमं तेन प्रतिक्रमणं श्रावकाणां प्रतिषिद्धं,पश्चात्कार्य निषिद्धे | कारणस्यानुपयोगान्मुखवस्विकादि निषिद्धं, तदपि बहुकालान्तरितं,यदा पौर्णिमीयकैबहिष्कृतस्तदानीं प्रतिक्रमणं निषिद्धं, कियता कालेन तथाविधसामग्रीयोगात सं० १२१३ वर्षे छउणयग्रामे नाटीसांनिध्यात मुखवस्त्रिकादि प्रतिषिद्धमिति गाथार्थः।।१६।। अथ पुनरप्युत्सूत्रमुद्भावयितुमेतत्प्रवृत्तिकालसंप्रतिकालयोर्विरोध दर्शयन् प्रथमं पर्युषणास्वरूपमाह
पजोसवणापुवं चउथिदिणे सयवईइ वयणाओ। जं आयरणाहरणं पजोसवणाचउत्थीए ॥१७॥ शतपदीवचनात-महेन्द्रसिंहमूरिकृतशतपदीनाम्नः स्तनिकमतसामाचारीग्रन्थात् पूर्वम्-आञ्चलिकमतप्रवृत्तिकाले पर्युषणा चतुर्थीदिनेऽभ्युपगताऽभूत् , पौणिमीयकमतान्निर्गत्याश्चलिकमताकर्षकेण चतुर्थीपयुषणा न त्यक्तत्यर्थः, यद्-यस्मात्कारणादाचरणोदाहरणे चतुर्थ्यां पर्युषणा दर्शिता, आचरणाद्वारे अशठाचरणाप्रमाणकरणाय श्रीकालिकाचार्यप्रवर्तिता चतुर्येवोदाहरणतया दर्शिता, नथाहि-"जं जीअं सोहिकर संवेगपरायणेण दंतेण । इक्केणवि आइपणं तेण उ जीएण ववहारो॥१।। इति व्यवहारे उ०१०, इति कल्पनिशीथव्यवहारग्रन्थत्रयाभिप्रायात् ज्ञायते विशिष्टपुरुषा एव केचिदशठत्वेनात्र मन्तव्याः, तदाचरितं तु प्रमाणमेव, यथा कालकायैः पर्युषणाऽऽचरिता, तथाहि "जुग्गप्पहाणेहिं चउत्थी कारणे पवत्तिा , सा चेव अणुमया सबसाहूणं"ति निशीथे
१०.पर्युषणाकल्पे चेत्यादि यावदाचरणाद्वारप्रान्ते इत्येवंरूपमन्यदप्यशठाचरितंप्रमाणमेव २१ इत्यशठाचरणाविधिः १०२"
॥४३६॥
in Education tembon
For Personal and Private Use Only
www.minelibrary.org