________________
Poticlth
mar
S
श्रीप्रव
तदयुक्तम् , अनुपदिष्टस्यासिद्धत्वात , तथाहि-यद्यप्युपासकशाङ्गादौ नोपदिष्टं सम्प्रति न उपलभ्यते तथाऽप्यनुयोगद्वारे तदुपदिष्ट, मुखपोतिचनपरीक्षा || || तथाहि-जं इमं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मण" इत्यादि वच इहापि बोध्यं, उपधानादिपाठवत् | कासिद्धिः ४विश्रामे
तथाविधपाठस्यापि व्युच्छिन्नत्वात् , एवं यावत् सुभद्राश्राविकानिदर्शनतश्च श्रावकस्य विधेयतया प्रतिपत्तव्यमिति पश्चाशकवृत्ती, ॥४३५॥
अत्र व्यक्तमेव नामग्राहेण साधनामिव श्रावकाणामपि मुखवस्त्रिका आवश्यकक्रियोपयोगिनी भणितेति गाथार्थः ॥१४॥ अथ ग्रन्थान्तरसम्मतिमाह
तह पाहावागरणे संवरदारंमि आइमे पूआ। मुहणंतयपमुहेहिं सड्ढाणमणेसणाहेऊ ॥१५॥ तथा प्रश्नव्याकरणे-प्रश्नव्याकरणनाम्नि दशमाङ्गे आदिमे-प्रथमे संवरद्वारे मुखानन्तकप्रमुखैः-मुखवत्रिकाजपमालिकाप्रमुखैः | श्राद्धानां-श्रावकाणां पूजाऽनेपणाहेतुः साधोर्भवतीति भणितमिति बोध्यं,यथा भणितं तथा चाह-"नवि वंदणमाणणपूअणाए मिकखं गवेसविअई"ति श्रीप्रश्नव्याकरणाङ्गे प्रथमसंवरद्वारे, एतद्वृत्त्येकदेशो यथा-'नवी'त्यादि मैक्ष-भिक्षासमूहो गवेषयितव्यम्अन्वेषणीयं नापि वन्दनेन-स्तवनेन यथा “सो एसो जस्स गुणा विधरंति अवारिआ दस दिसासुं। इरा कहासु सुबसि पञ्चकरखं | अञ्ज दिट्ठोसि॥१॥"त्ति, नापि माननया आसनदानादिप्रतिपच्या नापि पूजनया-तीर्थनिर्माल्यदानमस्तकगन्धक्षेपमुखवस्त्रिकानमस्कारमालिकादानलक्षणया" इत्यत्र यदि श्रावकाणां मुखवत्रिकाया अनुपयोगो भवेत्तर्हि तदानेन तदावजनार्थ पूजाऽपि न भवेदिति स्वयमेव पर्यालोच्यमिति गाथार्थः ॥१५॥ अथ मुखवस्त्रिकाप्रतिषेधनानन्तरं स्तनिकेन किं प्रतिषिद्वामित्याहउवगरणे पडिसिटे पडिसिद्धं मावयाण पडिकमणं । विवरीअं पडिसेहं केइबि बहकालअंतरिअं ॥१६॥ ४३५॥
i
taraineerica
M
For Pesand Private Use Only