Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 486
________________ मुखबखिकाचर्चा चनपरीक्षा ५विश्रामे | anthali R ॥४५२॥ IDIHIRAN MANTMEHE श्रमणीश्राविकयोरपि योज्यानि इति श्रीअनुयो वृत्तौ मलधारिश्रीहेमचन्द्रमरिकृतायाम् , अत्र चूणौ वृत्तिद्वयेऽपि च तदर्पितकरण इतिविशेषणस्य श्रमणश्रावकादिसंबन्धिनः सदृशमेव व्याख्यानं कृत त्रिभिरपि ग्रन्थकृद्भिः, तत्र करणशब्दस्य रजोहरणमुखवस्त्रिकादिरूप एवार्थः प्रदर्शितः, तथा-अवणामा दुन्न हाजाय,आवना बारसेव उ। सीसा चत्तारिगुत्तीओ,तिनि दो अपवेसणा||१|| एगनिकखमणं चेव पणवीसं विआहिआ। आवस्सएहिं परिसुद्ध, किड़कम्मं जेहिं कीरइ ।।२।। किड़कम्मपि कुणंतो न होइ किइकम्मनिजरामागी। पणवीसामन्नयरं माहू ठाणं विराहतो॥३॥ इति श्रोआवश्यकनियुक्ती (१२१५-६-७) दुओणयं जाए वेलाए पढमं वंदति ताहे निफिडिऊणं बंदइ,जहाजायं मामण्णे जोणिनिकखमणे अ,सामण्णे रयहरणं मुहपत्तिा चोलपट्टोअ,जोणिनिक्खमणे अंजलिं सीसे काऊण नीई' इति श्रीआवश्यकचूणौं,एवं श्रीअनुयोगद्वारेषु षविधावश्यकक्रिया मुखवस्त्रिकारजोहरणादिव्यापारपूर्विका प्रोक्ता, वन्दनकनियुकाविह यथाजानावश्यक रजोहरणमुखरखिकाऽविनामृतं दर्शितं, तच्च साधूनां श्राद्धानां च शेषचतुर्विंशत्यावश्यकवत् प्रायः ममानमेव युज्यते, श्राद्रानेव केवलानाश्रित्य वन्दनकविधेः क्वापि सिद्धान्तेऽनुपलम्भात , नचैवं श्रावकाणां चोलपट्टोऽपि प्रसज्यतेतिवाच्यं, यतो यथाजातावश्यक सामान्येनोक्तमपि पूर्वाचार्यसंप्रदायात् किंचिद्विशेषेणैव ज्ञेयं,अन्यथा श्रमण्या अपि मुखवत्रिकाबच्चोलपट्टः प्रमज्यतेत्यलमतिप्रसङ्गेन । तथा "मो अकिर सामाइअंकरितो मउडं अवणेति, कुंडलं नाममुद्दे पुप्फतंबोलं पावारमाई वोसिरति" श्रीआवश्यकस्य वृत्तीतच्चों च "उत्तरिअं नाम पाउरण" श्रीनिशीथचूर्ण उद्देसे १४,अत्र श्रीआवश्यकचूणौँ वृत्तौ चोत्तरीयमोचनेन मामायिकग्रहणविधिः श्रावकाणां साक्षात्कथितोऽर्थापच्या मुखवत्रिकाग्रहणं ज्ञापयति,तथा 'तपणं से कुंड कोलिए समणोवासए अण्णया कयाई पुवावरण्डकालसमयमि जेणेव असोगवणिजेणेव पुढविसिलावट्टए तेणेव उवा R E NAINITIHAAR ॥४५॥ Jan Education For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498