Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 484
________________ श्रीप्रवचनपरीक्षा ५ विश्रामे ॥४५०॥ येन कारणेन तीर्थाद् बहिर्भवने स्तनिकस्य महचिह्नं तेन कारणेनेह मुख्य त्रिकास्थापनप्रकरणं पूर्णिमापक्षस्थितोऽपि च श्रीवर्द्ध|मानाचार्य : अकार्षीत्, तथाहि - " मोहतिमिरोहस्रं नमिउं वीरं सुआणुसारेण । साहेमि अ मुहपत्ति सड्ढाणमणुहट्टाए || १॥ इह केह | समयतत्तं अमुणंता सावयाण मुहपत्तिं । पडिसेहंति जईणं उवगरणमिणंतिकाऊणं ॥ २ ॥ एवं च चीवराणिवि जुअंति न सावगाण परि| हे | जम्हा ताणिवि मज्झिमजिणाण उवगरणभृआई || ३ || जं च जड़वि फुसंतो पाए मुहणंतरण पच्छितं । पावड़ किं पुण सड्ढो तं | पिअ निअकप्पणामित्तं ? ||४||" इत्यादि कुलकं ज्ञेयं, न चैवं श्रीवर्द्धमानम्र रेरेव प्रवृत्तिः, किंत्वन्येषामपीत्युत्तरार्द्धमाह - 'अण्णेसिमि' त्यादि, अन्येषां तीर्थस्थितानां सूरिप्रवराणां का वार्त्ता, तीर्थबाह्य राकारक्तोऽपि निजसमुदायाद्वहिर्भूतस्तनिक प्रतिबोधाय मुखवस्त्रिकाव्यवस्थापकं प्रकरणं कृतवान् तर्हि तीर्थवर्त्तिनः सूरयः कुर्वन्ति तत्र किमाश्चर्यमिति भावः, तथाहि प्रथमं श्रावकाणां श्राविकाणां च प्रतिक्रमणविचारो लिख्यते यथा "से किं तं लोउत्तरिअं भावावस्मयं ?, २ जण्णं समणो वा समणी वा सात्रओ वा साविआ वा तचिते तम्मणे तसे तदज्झवसिए तदज्झत्रमाणे तदट्ठोवउत्ते तदपि करणे अण्णत्थ कत्थइ मणं अकुवेमाणे उभओकालं आवस्त्रयं करेति "ति (२७) श्री अनुयोगद्वारसूत्रे, एतद्वृत्तिः- यदिह श्रमणादयस्तश्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमगाद्यावश्यकं कुवन्ति तल्लोकोत्तरिकं भावावश्यकमिति संटङ्कः, तथा 'समणेण सावरण य अवस्सकाय द्वयं हवड़ जम्हा । अंतो अहोनिस| स्सा तम्हा आवस्सयं नाम || १ || इति श्री अनुयो० सूत्रे (३) अत्र सूत्रे वृत्तौ च साधूनां श्रावकाणां च सदृशमेव षड्विधावश्यकान्तर्गतं प्रतिक्रमणं प्रकट मेवोतं, तथा "साविगा एगा मिच्छादिट्ठिअस्म दिण्णा, आवस्मयं वेकालिअं करेति, पच्चखाइ अ"त्ति श्री आवश्यकचूर्णी योगसंग्रहा धिकारे, तथा 'असह साहुचेइआण पोमहसालाए मगिहे वा एवं सामाइअं वा करेति । श्री आवश्यकचूर्णी प्रत्या Jain Educationa International For Personal and Private Use Only मुखवखिकाचर्चा ॥४५०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498