SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५ विश्रामे ॥४५०॥ येन कारणेन तीर्थाद् बहिर्भवने स्तनिकस्य महचिह्नं तेन कारणेनेह मुख्य त्रिकास्थापनप्रकरणं पूर्णिमापक्षस्थितोऽपि च श्रीवर्द्ध|मानाचार्य : अकार्षीत्, तथाहि - " मोहतिमिरोहस्रं नमिउं वीरं सुआणुसारेण । साहेमि अ मुहपत्ति सड्ढाणमणुहट्टाए || १॥ इह केह | समयतत्तं अमुणंता सावयाण मुहपत्तिं । पडिसेहंति जईणं उवगरणमिणंतिकाऊणं ॥ २ ॥ एवं च चीवराणिवि जुअंति न सावगाण परि| हे | जम्हा ताणिवि मज्झिमजिणाण उवगरणभृआई || ३ || जं च जड़वि फुसंतो पाए मुहणंतरण पच्छितं । पावड़ किं पुण सड्ढो तं | पिअ निअकप्पणामित्तं ? ||४||" इत्यादि कुलकं ज्ञेयं, न चैवं श्रीवर्द्धमानम्र रेरेव प्रवृत्तिः, किंत्वन्येषामपीत्युत्तरार्द्धमाह - 'अण्णेसिमि' त्यादि, अन्येषां तीर्थस्थितानां सूरिप्रवराणां का वार्त्ता, तीर्थबाह्य राकारक्तोऽपि निजसमुदायाद्वहिर्भूतस्तनिक प्रतिबोधाय मुखवस्त्रिकाव्यवस्थापकं प्रकरणं कृतवान् तर्हि तीर्थवर्त्तिनः सूरयः कुर्वन्ति तत्र किमाश्चर्यमिति भावः, तथाहि प्रथमं श्रावकाणां श्राविकाणां च प्रतिक्रमणविचारो लिख्यते यथा "से किं तं लोउत्तरिअं भावावस्मयं ?, २ जण्णं समणो वा समणी वा सात्रओ वा साविआ वा तचिते तम्मणे तसे तदज्झवसिए तदज्झत्रमाणे तदट्ठोवउत्ते तदपि करणे अण्णत्थ कत्थइ मणं अकुवेमाणे उभओकालं आवस्त्रयं करेति "ति (२७) श्री अनुयोगद्वारसूत्रे, एतद्वृत्तिः- यदिह श्रमणादयस्तश्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमगाद्यावश्यकं कुवन्ति तल्लोकोत्तरिकं भावावश्यकमिति संटङ्कः, तथा 'समणेण सावरण य अवस्सकाय द्वयं हवड़ जम्हा । अंतो अहोनिस| स्सा तम्हा आवस्सयं नाम || १ || इति श्री अनुयो० सूत्रे (३) अत्र सूत्रे वृत्तौ च साधूनां श्रावकाणां च सदृशमेव षड्विधावश्यकान्तर्गतं प्रतिक्रमणं प्रकट मेवोतं, तथा "साविगा एगा मिच्छादिट्ठिअस्म दिण्णा, आवस्मयं वेकालिअं करेति, पच्चखाइ अ"त्ति श्री आवश्यकचूर्णी योगसंग्रहा धिकारे, तथा 'असह साहुचेइआण पोमहसालाए मगिहे वा एवं सामाइअं वा करेति । श्री आवश्यकचूर्णी प्रत्या Jain Educationa International For Personal and Private Use Only मुखवखिकाचर्चा ॥४५०॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy