________________
मुखवखिकाचर्चा
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५१||
Bharattn URDURanile
ख्यानाध्ययने, अत्राप्यावश्यकचूणा स्थानद्वयेऽपि पशिधावश्यकरूपं प्रतिक्रमण सुव्यक्तमुक्तं श्रावकाणां. पड्डिधावश्यकक्रमस्तु श्रीआवश्यकचूर्णायुक्त एवं ज्ञेयः, ननु स साधूदेशेनोक्तोऽस्ति ततः श्रावकाणां कथं लभ्यते इतिचेदुच्यते,साधूनां श्रावकाणां च पड्-ि धावश्यकक्रमस्य पूर्वोक्तश्रीसिद्धान्ताक्षरैः सदृशस्यैव लभ्यमानत्वाद् ,उपलक्षणव्याख्या वणाद् ,अन्यथा श्रमण्या अपि तत्क्रमाभावः प्रसज्येत, यथा च-"पंचमहत्वयजुत्तो अणलम माणपरिवज्जिा मई । संविग्गनिञ्जरही किइकम्मकरो हवइ साहू।।१।।"(नि१२०) | इति श्रीआवश्यकोक्तवन्दन विधिः साधुदेशेन निर्दिष्टोऽपि श्रमणीश्रावकश्राविकात्रयस्यापि प्रतिपद्यते तथा पड्विधावश्यकक्रमोऽप्यवश्यं प्रतिपत्तव्यः केवलं तु श्रावकं प्रतीत्य कुत्रापि समग्रस्य पडिधावश्यकविधरन्यत्रानुपलग्भात , किं च-श्रावकाणां पडिधायश्यकविधिविपयं विभाग स्वमत्या संभाव्य क्वाप्यागमे पूर्वागमज्ञप्रणीतप्रकरणेषु पूर्वाचार्यपरम्परायां चादृश्यमानानुवादं यः कल्पयति मसतां न प्रमाण,स्वच्छन्दप्रवृत्तत्वेन श्रीमर्वज्ञाताभङ्गाकारित्वादिति ।। इति मुखवत्रिकादेयत्कार्य प्रतिक्रमणादि तद्दर्शितं तच्च कारणमन्तरेण न भवतीति तरकारणं मुखवखिकादीति, दर्शयति श्रावकाणां रजोहरणमुखवस्त्रिकाविचारो यथा-"से किं तं लोउत्तरि" इत्यादि प्रागुक्तं, तत्र तदप्पिकरणेत्ति-'तदप्तिकरणः करणानि-जोहरणमुखवत्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि करणानि येन म तथाविधो, द्रव्यतः स्वस्थानन्यस्तोपकरण इत्यर्थः इतिश्रीअनुयोगद्धारवृत्तौ श्रीवीरनिर्वाणात्महस्रवर्षसंजातैः श्रीहरि भद्रमूरिभिः कृतायां,तथा "तस्माहणे जाणि सरीररओहरणमुहणतगाइआणि दवाणि ताणि किरिआकरणतणओ अप्पिआणि"ति श्रीअनु चूर्णी,तथा तदापितकरणः' करणानि-तत्माधकतमानि देहरजोहरणमुखवत्रिकादीनि तस्मिन-आवश्यके यथोचितव्यापारनियोगेनार्पिनानि-नियुक्तानि येन स तथा, अनि च नञ्चित्तादिविशेषणानि लिङ्गविपरिणामतः|| ॥४५१॥
HINHAI temsharam ACHINETITIRTHANIHINDIHIRINITALMAITHAPAHARMAT
InitmentMITERINAR ILITATIOPRIMi im
Jan Education Interbon
For Personal and Private Use Only
www.jainelibrary.org