SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ मुखवखिकाचर्चा श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५१|| Bharattn URDURanile ख्यानाध्ययने, अत्राप्यावश्यकचूणा स्थानद्वयेऽपि पशिधावश्यकरूपं प्रतिक्रमण सुव्यक्तमुक्तं श्रावकाणां. पड्डिधावश्यकक्रमस्तु श्रीआवश्यकचूर्णायुक्त एवं ज्ञेयः, ननु स साधूदेशेनोक्तोऽस्ति ततः श्रावकाणां कथं लभ्यते इतिचेदुच्यते,साधूनां श्रावकाणां च पड्-ि धावश्यकक्रमस्य पूर्वोक्तश्रीसिद्धान्ताक्षरैः सदृशस्यैव लभ्यमानत्वाद् ,उपलक्षणव्याख्या वणाद् ,अन्यथा श्रमण्या अपि तत्क्रमाभावः प्रसज्येत, यथा च-"पंचमहत्वयजुत्तो अणलम माणपरिवज्जिा मई । संविग्गनिञ्जरही किइकम्मकरो हवइ साहू।।१।।"(नि१२०) | इति श्रीआवश्यकोक्तवन्दन विधिः साधुदेशेन निर्दिष्टोऽपि श्रमणीश्रावकश्राविकात्रयस्यापि प्रतिपद्यते तथा पड्विधावश्यकक्रमोऽप्यवश्यं प्रतिपत्तव्यः केवलं तु श्रावकं प्रतीत्य कुत्रापि समग्रस्य पडिधावश्यकविधरन्यत्रानुपलग्भात , किं च-श्रावकाणां पडिधायश्यकविधिविपयं विभाग स्वमत्या संभाव्य क्वाप्यागमे पूर्वागमज्ञप्रणीतप्रकरणेषु पूर्वाचार्यपरम्परायां चादृश्यमानानुवादं यः कल्पयति मसतां न प्रमाण,स्वच्छन्दप्रवृत्तत्वेन श्रीमर्वज्ञाताभङ्गाकारित्वादिति ।। इति मुखवत्रिकादेयत्कार्य प्रतिक्रमणादि तद्दर्शितं तच्च कारणमन्तरेण न भवतीति तरकारणं मुखवखिकादीति, दर्शयति श्रावकाणां रजोहरणमुखवस्त्रिकाविचारो यथा-"से किं तं लोउत्तरि" इत्यादि प्रागुक्तं, तत्र तदप्पिकरणेत्ति-'तदप्तिकरणः करणानि-जोहरणमुखवत्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि करणानि येन म तथाविधो, द्रव्यतः स्वस्थानन्यस्तोपकरण इत्यर्थः इतिश्रीअनुयोगद्धारवृत्तौ श्रीवीरनिर्वाणात्महस्रवर्षसंजातैः श्रीहरि भद्रमूरिभिः कृतायां,तथा "तस्माहणे जाणि सरीररओहरणमुहणतगाइआणि दवाणि ताणि किरिआकरणतणओ अप्पिआणि"ति श्रीअनु चूर्णी,तथा तदापितकरणः' करणानि-तत्माधकतमानि देहरजोहरणमुखवत्रिकादीनि तस्मिन-आवश्यके यथोचितव्यापारनियोगेनार्पिनानि-नियुक्तानि येन स तथा, अनि च नञ्चित्तादिविशेषणानि लिङ्गविपरिणामतः|| ॥४५१॥ HINHAI temsharam ACHINETITIRTHANIHINDIHIRINITALMAITHAPAHARMAT InitmentMITERINAR ILITATIOPRIMi im Jan Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy