________________
श्रीप्रवचनपरीक्षा ५ विश्रामे
॥ ४४९ ॥
तथा कुपाक्षिकविशेषा अपि परं यद्यपि तत्प्रतिक्रमणं नाच्छिन्नतीर्थपरम्परागतं, किन्तु निजमतिकल्पितं, तथापि नामकालयोः साम्यात् तीर्थानुकरणं, पाक्षिकप्रतिक्रमणं चानादिसिद्धं तीर्थन चतुर्दश्यामेव विधीयते, चतुर्मासकप्रतिक्रमणं तु श्रीकालकाचार्यादारम्य संप्रति चतुर्द्दश्यामेव, कुपाक्षिकेस्तु नाममात्रेणापि पाक्षिकचातुर्मासिकप्रतिक्रमणं पञ्चदश्यामेव, तच्च चिह्न तीर्थाद्वहिर्भावसूचकं | कुपाक्षिकाणां स्फुटमेव, यद्यपि कुपाक्षिकविशेषः खरतरश्चतुर्दश्यामेव पाक्षिकं प्रतिक्रमति तथापि चतुर्दशीपाते पञ्चदश्यङ्गीकारेण तत्तुल्य एव एवं पर्युषणाचतुर्थ्यङ्गीकारेऽपि चतुर्थीपाते पञ्चम्यङ्गीकारेण मासवृद्धौ च श्रावणाङ्गीकारेण च विशेषकुपाक्षिकेभ्यो न | भिन्न एवेति बोध्यमितिगाथार्थः ||३८|| अथ प्रस्तुतस्याञ्चलिकस्य यैश्विनैस्तीर्थाद्वहिर्भावोऽवगम्यते तेष्वपि विशेषमाह-जेहचलिओ तिथे पायं स्वमणुव नित्धवाहिरिओ । पयडो तेसुवि चिण्हेसु तिष्णि पुत्तिप्पमुहयाई ||३९|| | यैश्वराञ्चलिकस्तीर्थाद् बहिः क्षपणकवत् पिच्छिका दिचिह्नः दिगम्बर इव प्रकटो भवति तेष्वपि चिह्नेषु 'पुतिप्रमुखकानि' मुखवस्त्रिकाप्रतिक्रमणपर्युषणाचतुर्थीनिषेधरूपाणि त्रीणि चिह्नानि आवालगोपाङ्गनानामपि प्रतीतानीति गम्यमितिगाथार्थः ||३९|| अथ प्रतीतचिद्वेष्वपि प्राधान्यमाह-
ते भणिए भणिअं पार्य सयलंपि सेस चिन्हगयं । तत्थवि पोत्तिअचाओ निअअणुगयमात्रयाईणं ||४०|| तेषु त्रिषु भणितेषु शेषचिह्नगनं सकलमपि प्रायो भणितं बोध्यं तत्रापि तेष्वपि निजानुगत श्रावकादीनां सुखवखिकात्यागो महाचिह्नं तीर्थाद बहिर्भवने इतिगाथार्थः ||४०|| अथ मुखवस्त्रिकात्यागो महचिह्नं ततः किमित्याह| तेण मुहबत्तिठावणपगरणमिह वद्धमाणआयरिओ । पुष्णिमपवटिओवित्र कासी अण्णेसि का बत्ता ? ॥ ४१ ॥
Jain Education International
For Personal and Private Use Only
मुखवस्त्रिकाचर्चा
1182911
www.jainelibrary.org