SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५ विश्रामे ॥ ४४९ ॥ तथा कुपाक्षिकविशेषा अपि परं यद्यपि तत्प्रतिक्रमणं नाच्छिन्नतीर्थपरम्परागतं, किन्तु निजमतिकल्पितं, तथापि नामकालयोः साम्यात् तीर्थानुकरणं, पाक्षिकप्रतिक्रमणं चानादिसिद्धं तीर्थन चतुर्दश्यामेव विधीयते, चतुर्मासकप्रतिक्रमणं तु श्रीकालकाचार्यादारम्य संप्रति चतुर्द्दश्यामेव, कुपाक्षिकेस्तु नाममात्रेणापि पाक्षिकचातुर्मासिकप्रतिक्रमणं पञ्चदश्यामेव, तच्च चिह्न तीर्थाद्वहिर्भावसूचकं | कुपाक्षिकाणां स्फुटमेव, यद्यपि कुपाक्षिकविशेषः खरतरश्चतुर्दश्यामेव पाक्षिकं प्रतिक्रमति तथापि चतुर्दशीपाते पञ्चदश्यङ्गीकारेण तत्तुल्य एव एवं पर्युषणाचतुर्थ्यङ्गीकारेऽपि चतुर्थीपाते पञ्चम्यङ्गीकारेण मासवृद्धौ च श्रावणाङ्गीकारेण च विशेषकुपाक्षिकेभ्यो न | भिन्न एवेति बोध्यमितिगाथार्थः ||३८|| अथ प्रस्तुतस्याञ्चलिकस्य यैश्विनैस्तीर्थाद्वहिर्भावोऽवगम्यते तेष्वपि विशेषमाह-जेहचलिओ तिथे पायं स्वमणुव नित्धवाहिरिओ । पयडो तेसुवि चिण्हेसु तिष्णि पुत्तिप्पमुहयाई ||३९|| | यैश्वराञ्चलिकस्तीर्थाद् बहिः क्षपणकवत् पिच्छिका दिचिह्नः दिगम्बर इव प्रकटो भवति तेष्वपि चिह्नेषु 'पुतिप्रमुखकानि' मुखवस्त्रिकाप्रतिक्रमणपर्युषणाचतुर्थीनिषेधरूपाणि त्रीणि चिह्नानि आवालगोपाङ्गनानामपि प्रतीतानीति गम्यमितिगाथार्थः ||३९|| अथ प्रतीतचिद्वेष्वपि प्राधान्यमाह- ते भणिए भणिअं पार्य सयलंपि सेस चिन्हगयं । तत्थवि पोत्तिअचाओ निअअणुगयमात्रयाईणं ||४०|| तेषु त्रिषु भणितेषु शेषचिह्नगनं सकलमपि प्रायो भणितं बोध्यं तत्रापि तेष्वपि निजानुगत श्रावकादीनां सुखवखिकात्यागो महाचिह्नं तीर्थाद बहिर्भवने इतिगाथार्थः ||४०|| अथ मुखवस्त्रिकात्यागो महचिह्नं ततः किमित्याह| तेण मुहबत्तिठावणपगरणमिह वद्धमाणआयरिओ । पुष्णिमपवटिओवित्र कासी अण्णेसि का बत्ता ? ॥ ४१ ॥ Jain Education International For Personal and Private Use Only मुखवस्त्रिकाचर्चा 1182911 www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy