SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ HATION श्रीनव ROIN SAMITIES चतुर्थी पयुषणा चनपरीक्षा ५विश्रामे ॥४४८॥ ITION n HIN I a ATAR-SATHAmernama SETIMARAHINEMAHIRAINRIBE यद्वशतः-चतुर्थीप्रवृत्तिवशाचतुर्मासं पाक्षिकदिवसे तीर्थ मम्मतं, यदुक्तं-"कालगजेहिं कारणिआ चउत्थी पवत्तिआ, तबसेण |य चउम्मासिआणि चउद्दसीए आयरिआणि ति" धर्मोपदेशमालावृत्यादौ,यत्तु क्वचित ठाणावृत्त्यादौ तबसेण य पखिआणि चउद्दसीए आयरिआणि त्ति लिखितं दृश्यते तद्राकारक्तेन केनचित्पाठः परावनितो बोध्यः, अत्र च युक्तिः पौर्णमीयकमतनिरा| करणे द्वितीयविश्रामे दर्शिता, एवं प्रागुक्तयुक्त्या कालविशेष प्रतिक्रमणं पश्चधा-पञ्चप्रकारं नियतं-नियंत्रितमिति गाथार्थः।।३६॥ अथ कालनियतानि पञ्च प्रतिक्रमणान्याह| देसिअराइअपकखिअ चउमासिअ वच्छरंति पंचविहं । पडिकमणं पुण पावा निअत्तणं नामनिप्फत्ती ॥३७॥ देवसिकं च रात्रिकं च पाक्षिकं च चातुर्मासिकं च सांवत्सरिकं चेति समाहारः,इत्यमुना प्रकारेण पञ्चविधं-पञ्चप्रकारं दिवसादिकालनियनम् , अस्य प्रतिक्रमणम्य नामनिष्पनिः पापानिवर्त्तनं प्रतिक्रमणमिति गाथार्थः ।।३६।। अथ नाममात्रे पञ्चविधं प्रतिक्रमणं यदुक्त तत्प्रयोजनमाह-- . आइदुगे अणुकरण कुवखि आणपि होइ तित्थेण । अंतिमतिगं तु तिथा बाहिरभावस्स मह चिण्हं ॥३८॥ आदिद्विक-रात्रिकदैवसिक प्रतिक्रमणे कुपाक्षिकाणां तीर्थेन महानुकरणम् ,अपिरेवार्थेऽनुकरणमेव,यथा नटोराजादीनामनुकरणचेष्टाप-/ रायणो भवति तथाऽयमपि प्रतिक्रमणादिक्रियया तीर्थानुकरणकारी स्यात,न त्वनुकरणमात्रेण तीर्थान्तवर्ती स्यात् ,नटस्यापि राजादिव्यपदेशापत्तेः,अन्तिमत्रिकं तु-पाक्षिकचातुर्मासिकमांवत्मरिकलक्षणं प्रतिक्रमणत्रयं तीर्थाद्वहिर्भावस्य महाचिह्नम् ,एतैश्विद्वैस्तीर्थाइहिः प्रायो बालकैरपि ज्ञायत इत्यर्थः,तनकथमितिचेच्छृणु,देवसिकंरात्रिकं चेति प्रतिक्रमगडयं यथा तीर्थ दिवसरात्र्योः पर्यन्ते करोति । For Pesand Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy