________________
HATION
श्रीनव
ROIN
SAMITIES
चतुर्थी
पयुषणा
चनपरीक्षा ५विश्रामे ॥४४८॥
ITION
n
HIN
I a
ATAR-SATHAmernama SETIMARAHINEMAHIRAINRIBE
यद्वशतः-चतुर्थीप्रवृत्तिवशाचतुर्मासं पाक्षिकदिवसे तीर्थ मम्मतं, यदुक्तं-"कालगजेहिं कारणिआ चउत्थी पवत्तिआ, तबसेण |य चउम्मासिआणि चउद्दसीए आयरिआणि ति" धर्मोपदेशमालावृत्यादौ,यत्तु क्वचित ठाणावृत्त्यादौ तबसेण य पखिआणि
चउद्दसीए आयरिआणि त्ति लिखितं दृश्यते तद्राकारक्तेन केनचित्पाठः परावनितो बोध्यः, अत्र च युक्तिः पौर्णमीयकमतनिरा| करणे द्वितीयविश्रामे दर्शिता, एवं प्रागुक्तयुक्त्या कालविशेष प्रतिक्रमणं पश्चधा-पञ्चप्रकारं नियतं-नियंत्रितमिति गाथार्थः।।३६॥
अथ कालनियतानि पञ्च प्रतिक्रमणान्याह| देसिअराइअपकखिअ चउमासिअ वच्छरंति पंचविहं । पडिकमणं पुण पावा निअत्तणं नामनिप्फत्ती ॥३७॥
देवसिकं च रात्रिकं च पाक्षिकं च चातुर्मासिकं च सांवत्सरिकं चेति समाहारः,इत्यमुना प्रकारेण पञ्चविधं-पञ्चप्रकारं दिवसादिकालनियनम् , अस्य प्रतिक्रमणम्य नामनिष्पनिः पापानिवर्त्तनं प्रतिक्रमणमिति गाथार्थः ।।३६।। अथ नाममात्रे पञ्चविधं प्रतिक्रमणं यदुक्त तत्प्रयोजनमाह-- . आइदुगे अणुकरण कुवखि आणपि होइ तित्थेण । अंतिमतिगं तु तिथा बाहिरभावस्स मह चिण्हं ॥३८॥ आदिद्विक-रात्रिकदैवसिक प्रतिक्रमणे कुपाक्षिकाणां तीर्थेन महानुकरणम् ,अपिरेवार्थेऽनुकरणमेव,यथा नटोराजादीनामनुकरणचेष्टाप-/ रायणो भवति तथाऽयमपि प्रतिक्रमणादिक्रियया तीर्थानुकरणकारी स्यात,न त्वनुकरणमात्रेण तीर्थान्तवर्ती स्यात् ,नटस्यापि राजादिव्यपदेशापत्तेः,अन्तिमत्रिकं तु-पाक्षिकचातुर्मासिकमांवत्मरिकलक्षणं प्रतिक्रमणत्रयं तीर्थाद्वहिर्भावस्य महाचिह्नम् ,एतैश्विद्वैस्तीर्थाइहिः प्रायो बालकैरपि ज्ञायत इत्यर्थः,तनकथमितिचेच्छृणु,देवसिकंरात्रिकं चेति प्रतिक्रमगडयं यथा तीर्थ दिवसरात्र्योः पर्यन्ते करोति ।
For Pesand Private Use Only