________________
चतुर्थी
श्रीप्रवचनपरीक्षा ५विश्रामे 1४१७||
HANDPURIM
प्रवृत्तिहेतुः, तस्मात्पुस्तकं पुरुषायत्तं, पुरुषोणि परंपरायत्तः, स्वोत्पत्तौ लिप्यादिशिक्षायां च प्राचीनजनकगुर्वाद्यपेक्षाया अवश्यं DI भावात् , पुरुषपरम्परा त्वनेन कुपाक्षिकेण नाभ्युपगता,अतः पुस्तकाद्यकिश्चित्करमेव संपन्नम् , अत्र च काश्चन युक्तयः पर्युषणा- पर्युषणा दशशतके दर्शितास्ततोऽवलोक्या इतिगाथार्थः ॥३३॥ अथ पुस्तकमात्रेण तीर्थप्रवृत्तिन भवतीति दृष्टान्तयति-... किं गुरुनिरविवोविअ वत्थुअमत्थाओ निम्मविज्जावि । जिणपासायप्पमुहंताकह तित्थंपि पुत्थयओ? ॥३४॥ । किं गुरुनिरपेक्षोऽपि-गुरोरपेक्षारहितोऽपि, चशब्दात्तथाविधजातिस्मरणादिविज्ञानराहित्यं बोध्यं, वास्तुकशास्त्राद्-वास्तुकग्रन्धमात्राजिनप्रासादप्रमुखं-जिनभवनराजमन्दिरादिकं निर्मापयेद् ?,अपि तु न निर्मापयेत् , ता--तर्हि पुस्तकातीर्थमपि कथं प्रवतयेत ?, नत्र पुस्तकमपि कम्यचित्केवलमूत्रसंबन्धि तत्रापि कस्यचित किश्चिदित्यत्रापि युक्तयो बहव्योऽपि स्वधियाऽवगन्तव्याः, | किंचिच्च पर्युषणादशशतकादवसेयमितिगाथार्थः ॥३४॥ अथ किं कर्तव्यमित्याह--- तम्हा नित्थे संते धम्मो नित्थंमिन उणमण्णत्थ । तित्थं पुण चाउथिअमिह सिद्धं कालगज्जाओ ॥३५॥
यस्मात्पुस्तकं तीर्थप्रवृत्तिमधिकृत्याकिञ्चित्करं तस्मात्तीर्थे विद्यमाने धर्मः-श्रुतचारित्ररूपस्तीर्थे, एवो गम्यः,तीर्थे एव, न तु णमित्यलङ्कारे यद्वा न पुनरन्यत्र, तीर्थादन्यत्र धर्मो न भवत्येवेत्यर्थः, तीर्थ पुनरिह-भरतक्षेत्रे कालकाचार्यात्-कालकसूरेरारभ्य, चातुर्थिक सिद्धं, एक्कारोऽत्राप्यध्याहार्यः भाद्रपदसितचतुर्थीपर्युषणाश्रितमेव सर्वजनप्रतीतं निशीथचूादिभ्योऽवसातव्यमिति गाथार्थः ॥३५॥ अथ चतुर्थीप्रवर्तनादन्यत्कि जातमित्याहतवमओ चउमासं पखिमदिवसंमि सम्मयं तित्थे । एवं कालविसेसे पडिकमणं पंचहा निभयं ।। ३६ ॥
AR
ThtmmuniPrimamalniwwmaraamINAR
भा॥४४७॥
For Personal and Private Use Only
www.jainelibrary.org.