SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ चतुर्थी श्रीप्रवचनपरीक्षा ५विश्रामे 1४१७|| HANDPURIM प्रवृत्तिहेतुः, तस्मात्पुस्तकं पुरुषायत्तं, पुरुषोणि परंपरायत्तः, स्वोत्पत्तौ लिप्यादिशिक्षायां च प्राचीनजनकगुर्वाद्यपेक्षाया अवश्यं DI भावात् , पुरुषपरम्परा त्वनेन कुपाक्षिकेण नाभ्युपगता,अतः पुस्तकाद्यकिश्चित्करमेव संपन्नम् , अत्र च काश्चन युक्तयः पर्युषणा- पर्युषणा दशशतके दर्शितास्ततोऽवलोक्या इतिगाथार्थः ॥३३॥ अथ पुस्तकमात्रेण तीर्थप्रवृत्तिन भवतीति दृष्टान्तयति-... किं गुरुनिरविवोविअ वत्थुअमत्थाओ निम्मविज्जावि । जिणपासायप्पमुहंताकह तित्थंपि पुत्थयओ? ॥३४॥ । किं गुरुनिरपेक्षोऽपि-गुरोरपेक्षारहितोऽपि, चशब्दात्तथाविधजातिस्मरणादिविज्ञानराहित्यं बोध्यं, वास्तुकशास्त्राद्-वास्तुकग्रन्धमात्राजिनप्रासादप्रमुखं-जिनभवनराजमन्दिरादिकं निर्मापयेद् ?,अपि तु न निर्मापयेत् , ता--तर्हि पुस्तकातीर्थमपि कथं प्रवतयेत ?, नत्र पुस्तकमपि कम्यचित्केवलमूत्रसंबन्धि तत्रापि कस्यचित किश्चिदित्यत्रापि युक्तयो बहव्योऽपि स्वधियाऽवगन्तव्याः, | किंचिच्च पर्युषणादशशतकादवसेयमितिगाथार्थः ॥३४॥ अथ किं कर्तव्यमित्याह--- तम्हा नित्थे संते धम्मो नित्थंमिन उणमण्णत्थ । तित्थं पुण चाउथिअमिह सिद्धं कालगज्जाओ ॥३५॥ यस्मात्पुस्तकं तीर्थप्रवृत्तिमधिकृत्याकिञ्चित्करं तस्मात्तीर्थे विद्यमाने धर्मः-श्रुतचारित्ररूपस्तीर्थे, एवो गम्यः,तीर्थे एव, न तु णमित्यलङ्कारे यद्वा न पुनरन्यत्र, तीर्थादन्यत्र धर्मो न भवत्येवेत्यर्थः, तीर्थ पुनरिह-भरतक्षेत्रे कालकाचार्यात्-कालकसूरेरारभ्य, चातुर्थिक सिद्धं, एक्कारोऽत्राप्यध्याहार्यः भाद्रपदसितचतुर्थीपर्युषणाश्रितमेव सर्वजनप्रतीतं निशीथचूादिभ्योऽवसातव्यमिति गाथार्थः ॥३५॥ अथ चतुर्थीप्रवर्तनादन्यत्कि जातमित्याहतवमओ चउमासं पखिमदिवसंमि सम्मयं तित्थे । एवं कालविसेसे पडिकमणं पंचहा निभयं ।। ३६ ॥ AR ThtmmuniPrimamalniwwmaraamINAR भा॥४४७॥ For Personal and Private Use Only www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy