Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 408
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७४।। देशो यथा-तथा मागः-पूर्वपुरुषक्रमागता सामाचारी,तत्र केषांचिद् द्विश्वत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी || न्यूनोत्सूत्रे तदन्येषां तु न तथेति किमत्र तचमिति, समाधिश्च गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा,आचरितलक्षणोपेतत्वाद् , आचर-| अपर्वपौषणालक्षणं चेदं-"असढेण समाइण्णं जं कत्थइ केणई असावजीन निवारिअमण्णेहिं बहुमणुमयमेअमायरि॥१॥"ति(पंच०४७६) धनिषेधः प्रवचनवचना"च्छीभगवतीवृत्ती. इत्येवमागमवचनात स्त्रीपूजानिषेधात्मिकाऽपि मामाचारी कथं न प्रमाणमित्येवंविधं यद्वचनं तत्प्रव-PA चनपरमार्थानभिज्ञस्यैवेति बोध्यं, यतः बीजिनपूजानिषेधात्मिका सामाचारी नाचरणालक्षणोपेता, किंतु विपरीतेवेत्यत्र प्रागुक्तव्यनिकगे बिचायः,किंच-बहुमम्मतमन्याचरितं च प्रायस्तदेव भवति यदागमव्यवहारियुगप्रधानादिमूलकं स्याद् , यथा पर्युषणाचतुर्थी, अन्यथा “जम्म जं परंपरागयं तम्म तं पमाणं" इत्यादिवचनानुपपत्तेः, यतः परम्पराऽपि कि यत्किचित्पुरुषादारभ्याभ्युपगम्यते?, नहि मातिशय पुरुषमूलकमन्तरेण परम्परागतमिति भणितुं शक्यते, यत्किचित्पुरुषमूलकेऽपि परम्परागताभ्युपगमे दिगम्बरादिपाश-TANI पर्यन्तेभ्योऽपि प्रवृत्नं परम्परागतं वक्तव्यं स्यान ,तच कस्यापि नाभिमतं,यतः शतपदोकारेण खरतरो दृषितः,गणधरसार्द्धशतककारेण च शतपदीकारः स्तनिको दृषितः, एवं गकारक्तादयोऽपि परम्परं भाव्याः , अत एव श्रुतव्यवहारापेक्षया 'पावयणंतरेहि'न्ति पदं व्याख्यानयता प्रबधनमधीते वेत्ति वा प्रावचनः-कालापेक्षया बह्वागमः पुरुषः,तत्र एकः प्रावचनिक एवं कुरुते,अपरस्त्वेवमिति किमत्र नवमिति, समाधिश्वेह चारित्रमोहनीक्षयोपशमविशेषेणोत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिः, | नासो सर्वथापि प्रमाणम् , आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति व्याख्यानं श्रीभगवतीवृत्ती,तत्र सर्वापि प्रवृत्तिःप्रमाणतया न भणिता, यतः श्रुतव्यवहारिणा प्रबतिनं तदेव प्रमाणं स्याद्यदागमानुपातिः, अन्यथा प्रबचनव्यवस्थाविप्लवः प्रसज्येनेत्यलं विस्त-10॥३७४॥ Jan Educationa intamational For Personal and Private Use Only

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498