________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३७४।।
देशो यथा-तथा मागः-पूर्वपुरुषक्रमागता सामाचारी,तत्र केषांचिद् द्विश्वत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी || न्यूनोत्सूत्रे तदन्येषां तु न तथेति किमत्र तचमिति, समाधिश्च गीतार्थाशठप्रवर्तिताऽसौ सर्वापि न विरुद्धा,आचरितलक्षणोपेतत्वाद् , आचर-| अपर्वपौषणालक्षणं चेदं-"असढेण समाइण्णं जं कत्थइ केणई असावजीन निवारिअमण्णेहिं बहुमणुमयमेअमायरि॥१॥"ति(पंच०४७६)
धनिषेधः प्रवचनवचना"च्छीभगवतीवृत्ती. इत्येवमागमवचनात स्त्रीपूजानिषेधात्मिकाऽपि मामाचारी कथं न प्रमाणमित्येवंविधं यद्वचनं तत्प्रव-PA चनपरमार्थानभिज्ञस्यैवेति बोध्यं, यतः बीजिनपूजानिषेधात्मिका सामाचारी नाचरणालक्षणोपेता, किंतु विपरीतेवेत्यत्र प्रागुक्तव्यनिकगे बिचायः,किंच-बहुमम्मतमन्याचरितं च प्रायस्तदेव भवति यदागमव्यवहारियुगप्रधानादिमूलकं स्याद् , यथा पर्युषणाचतुर्थी, अन्यथा “जम्म जं परंपरागयं तम्म तं पमाणं" इत्यादिवचनानुपपत्तेः, यतः परम्पराऽपि कि यत्किचित्पुरुषादारभ्याभ्युपगम्यते?, नहि मातिशय पुरुषमूलकमन्तरेण परम्परागतमिति भणितुं शक्यते, यत्किचित्पुरुषमूलकेऽपि परम्परागताभ्युपगमे दिगम्बरादिपाश-TANI पर्यन्तेभ्योऽपि प्रवृत्नं परम्परागतं वक्तव्यं स्यान ,तच कस्यापि नाभिमतं,यतः शतपदोकारेण खरतरो दृषितः,गणधरसार्द्धशतककारेण च शतपदीकारः स्तनिको दृषितः, एवं गकारक्तादयोऽपि परम्परं भाव्याः , अत एव श्रुतव्यवहारापेक्षया 'पावयणंतरेहि'न्ति पदं व्याख्यानयता प्रबधनमधीते वेत्ति वा प्रावचनः-कालापेक्षया बह्वागमः पुरुषः,तत्र एकः प्रावचनिक एवं कुरुते,अपरस्त्वेवमिति किमत्र नवमिति, समाधिश्वेह चारित्रमोहनीक्षयोपशमविशेषेणोत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिः, | नासो सर्वथापि प्रमाणम् , आगमाविरुद्धप्रवृत्तेरेव प्रमाणत्वादिति व्याख्यानं श्रीभगवतीवृत्ती,तत्र सर्वापि प्रवृत्तिःप्रमाणतया न भणिता, यतः श्रुतव्यवहारिणा प्रबतिनं तदेव प्रमाणं स्याद्यदागमानुपातिः, अन्यथा प्रबचनव्यवस्थाविप्लवः प्रसज्येनेत्यलं विस्त-10॥३७४॥
Jan Educationa intamational
For Personal and Private Use Only