SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ||३७५॥ न्यूनोत्सूत्रे अपर्वपौषधनिषेधः रणेति गाथार्थः ॥१७७०।। अथ पुनपि न्यूनमुत्सूत्रमाह-- अट्टमिचउदसिपुण्णिमअमावसासुविअ पोमहो णण्णो। इअ संवरपडिसेहो जिणदत्तमा महामोहो । ७८॥ अष्टमीचतुर्दशीपूर्णिमावास्यासु 'चिय'त्ति एवार्थे तास्वेव पौषधो, नान्यः, अन्यासु तिथिषु न युक्त इत्यर्थः, इत्यमुना प्रकारेण संवरप्रतिषेधो जिनदत्तमते महामोहः-अनन्तभवभ्रमणहेतु नमिति गाथार्थः ॥१६८।। अथोक्ताशयरोगप्रतिकारमाह-- अट्टमिपमुहतिहीसुनिअमेणं पोमहो गिहीण वए । पडिवाइसु पुण नियमाभावो भणिओ अ तत्तत्थे॥१७९॥ अष्टमीप्रमुखतिथिषु नियमेन,प्रतिपदादिषु पुननियमाभावाद्गृहिणां-श्रावकाणां व्रते पौषधो भणितः,क्क ?-तत्वार्थे-तवार्थभाप्यादावित्यर्थः, तत्वार्थादिकमाह--"दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिमाणातिथिसंविभागवतसंपन्नश्चे"ति तस्वार्थमूत्रं, 'पोपधोपवामः' पोषधः पर्वेत्यनान्तरं, मोऽष्टमी चतुर्दशी पञ्चदशीमन्यतमा वा तिथिमभिगृह्य चतुर्थाधुपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालङ्कारेण न्यस्तमर्वसावद्ययोगेन कुशसंस्तारकफलकादीनामन्यतमं संस्तारकमास्तीय स्थान वीरामननिषद्यानामन्यतममाम्थाय धर्मजागरिकापरणानुष्ठेयो भवतीति तत्त्वार्थभाष्यं, तट्टीका यथा 'पौषधोपचामो नामे त्यादिना | पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पवसु वनत, पाणि चाष्टम्यादयः, माधनं कृतेति समासः, नामशब्देन वाक्यस्यालकृतिः, यस्य वा नियमविशेषः तस्येदं नाम पौषधोपवास इति मोऽयाख्यायते पौषधोपवाम इत्यादिना भाष्येण,अनर्थानन्तरमित्येकार्थता, सोऽष्टमीमित्यादि,सः-पौषधोपवासः उभयपक्षयोरष्टम्यादितिथिमभिगृह्य-निश्चिन्य बुद्ध्या अन्यतमा चेति-प्रतिपदादिति-11 थिम् , अनेन चान्यासु तिथिवनियमं दर्शयति.नावश्यन्तयाऽन्याम कर्तव्यः, अष्टम्यादिषु तु नियमेन कार्यवतुर्थायुपवासेनेति MAIRANIHai HuminimilliamIDIO PIRam ranicomadimanamannaahISimp ॥३७५।। in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy