________________
श्रीप्रवचनपरीक्षा
४विश्रामे ||३७५॥
न्यूनोत्सूत्रे अपर्वपौषधनिषेधः
रणेति गाथार्थः ॥१७७०।। अथ पुनपि न्यूनमुत्सूत्रमाह-- अट्टमिचउदसिपुण्णिमअमावसासुविअ पोमहो णण्णो। इअ संवरपडिसेहो जिणदत्तमा महामोहो । ७८॥
अष्टमीचतुर्दशीपूर्णिमावास्यासु 'चिय'त्ति एवार्थे तास्वेव पौषधो, नान्यः, अन्यासु तिथिषु न युक्त इत्यर्थः, इत्यमुना प्रकारेण संवरप्रतिषेधो जिनदत्तमते महामोहः-अनन्तभवभ्रमणहेतु नमिति गाथार्थः ॥१६८।। अथोक्ताशयरोगप्रतिकारमाह-- अट्टमिपमुहतिहीसुनिअमेणं पोमहो गिहीण वए । पडिवाइसु पुण नियमाभावो भणिओ अ तत्तत्थे॥१७९॥
अष्टमीप्रमुखतिथिषु नियमेन,प्रतिपदादिषु पुननियमाभावाद्गृहिणां-श्रावकाणां व्रते पौषधो भणितः,क्क ?-तत्वार्थे-तवार्थभाप्यादावित्यर्थः, तत्वार्थादिकमाह--"दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिमाणातिथिसंविभागवतसंपन्नश्चे"ति तस्वार्थमूत्रं, 'पोपधोपवामः' पोषधः पर्वेत्यनान्तरं, मोऽष्टमी चतुर्दशी पञ्चदशीमन्यतमा वा तिथिमभिगृह्य चतुर्थाधुपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालङ्कारेण न्यस्तमर्वसावद्ययोगेन कुशसंस्तारकफलकादीनामन्यतमं संस्तारकमास्तीय स्थान वीरामननिषद्यानामन्यतममाम्थाय धर्मजागरिकापरणानुष्ठेयो भवतीति तत्त्वार्थभाष्यं, तट्टीका यथा 'पौषधोपचामो नामे त्यादिना | पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पवसु वनत, पाणि चाष्टम्यादयः, माधनं कृतेति समासः, नामशब्देन वाक्यस्यालकृतिः, यस्य वा नियमविशेषः तस्येदं नाम पौषधोपवास इति मोऽयाख्यायते पौषधोपवाम इत्यादिना भाष्येण,अनर्थानन्तरमित्येकार्थता, सोऽष्टमीमित्यादि,सः-पौषधोपवासः उभयपक्षयोरष्टम्यादितिथिमभिगृह्य-निश्चिन्य बुद्ध्या अन्यतमा चेति-प्रतिपदादिति-11 थिम् , अनेन चान्यासु तिथिवनियमं दर्शयति.नावश्यन्तयाऽन्याम कर्तव्यः, अष्टम्यादिषु तु नियमेन कार्यवतुर्थायुपवासेनेति
MAIRANIHai HuminimilliamIDIO
PIRam ranicomadimanamannaahISimp
॥३७५।।
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org