SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ AIIMMM श्रीप्रवचनपरीक्षा ४विश्रामे ।।३७६॥ न्यूनोत्सूत्रे अपर्वपौषधनिषेधः ... H inine तत्वार्थवृत्तौ सप्तमाध्याये इति गाथार्थः ॥७९॥ अथ तत्वार्थवृत्तावेव वक्ष्यमाणं पदं भ्रान्त्युत्पादकमुद्भाव्य समर्थयितुमाहनत्तत्थवित्तिमाइसु न य पडि दिवसत्ति वयणमभिहाणं । तप्परमत्थो अट्टमिमाईसु पुणो पुणुच्चारो॥१८०॥ - तचार्थवृश्यादिषु तत्वार्थवृतिश्रीआवश्यकवृत्तिचूादिषु न प्रतिदिवसेति वचनाभिधानं, मकारोऽलाक्षणिकः, 'पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीया' वित्येवंरूपेण यद्वचनं तस्याभिधानं-कथनं तत्परमार्थः-तस्य तात्पर्यमष्टम्यादिषु तिथिषु पुनः पुनरुच्चारः कर्तव्य इत्यक्षरार्थः,भावार्थस्त्वयं-"पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ,न प्रतिदिवसाचरणीया"विति श्रीतच्वार्थवृत्त्याद्यनुसारेण निषेधस्य विद्यमानत्वात् कथं प्रतिपदादिषु भजनेति पराकूतं, तदयुक्तं, यतः तत्र प्रतिनियतदिवसगब्देन पौषधादिचिकीर्षया स्वाभिमतो दिवसो ग्राह्यः, स च पौषधाद्यकरणे प्रायश्चित्तप्राप्तिवशाचतुष्पादिरूपो नियमेन ग्राह्यः, शेषस्त्वनियमेनेति, तथा मा भवतु तदनुष्ठितानुष्ठानापर्यवमानं चारित्रोचारवजिनप्रतिमाप्रतिष्ठावडा पौषधोपचागनुष्ठानमपर्यवसायि मा भवत्वित्यर्थः, तत्र कालनियमार्थमाह-'न प्रतिदिवसाचरणीया विति. यद्वा स्वाभिप्राया| रूढद्वित्रादिदिवसानुगामित्वप्रतिषेधायाह-न प्रतिदिवसाचरणीयाविति, अयं भावः-नहि मचरितः पौषधो द्वितीयादिदिवसगामी भवितुमर्हति, नवा जिनप्रतिष्ठावन्सकृत्कृतश्चातिथिसंविभागः प्रतिदिवसमनुगच्छति, किं त्वतिथिसंविभागचिकीर्षुभिः प्रतिदिवसमुभावपि यथाशक्ति कर्तव्यावेव, कथमन्यथोपधानवाहनादिविधौ प्रथमदिवसे श्राद्धा अष्टादशादीन् पोषधान्न ग्राह्यन्ते ?, तस्मात्पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयाविति प्रथमं वाक्यं विवक्षितदिवसानुष्ठानस्यैव ज्ञापकं, न प्रतिदिवसाचरणीयाविति द्वितीयं वाक्यं तु कालनियमनापकम् , अत एव पौषधोच्चारालापकोऽपि "जाव दिवस अहोरत्तं पज्जुवासामी". ॥३७६॥ in Education Internation For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy