SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥ ३७३ ॥ | जिनेन्द्रविषयक परम भक्तयुल्लसिनेत्यादि तत्तु देवायत्तपुरुषवाक्यवदेवावमन्तव्यं सिद्धसेनोऽपि किमिन्द्रियपोपनिमित्तं तथा वचनवानासीदिति स्वयमेवालोच्यं, किंच - श्रीसिद्धसेनस्य गुर्वाज्ञामार्गणनिमित्तं तथावचनमभूत्, जिनदत्तस्य गुरोरभावात्स्वयमेव विकल्प्य तदुचितोपदेशद्वारा प्रवर्त्तितमपि अस्य च प्रायश्चित्तं तीर्थव्यतिरिक्तः को ददातीति वक्तव्यमिति गाथार्थः ।। १७५ ।। अथ तीर्थासम्मतस्य स्त्रीजनपूजानिषेधस्य भाषणे फलमाह तित्थासम्मय भासणार सिओ तित्थस्स होइ आसाई । सो आसायणबहुलो निअमेण अनंतसंसारी ॥ १७६ ॥ तीर्थासम्म भाषणरसिको जिनदत्तादिसदृशः तीर्थस्य - साध्वादिचतुर्वर्णात्मकस्याशातको ह्याशासनाबहुलो नियमेन - निश्चयेनानन्तसंसारी, यदागमः- “आमायणबहुलाणं उक्कोसं अंतरं होड़ "नि श्रीआव० नि० इति गाथार्थः || १७६ ।। अथोक्तयुक्तया मृदशङ्कापि निरस्तेति दर्शयति- खलु मगंतरे हिमिचाइमागमं वयणं । देसंतो दृरिकओ पवयणपरमत्थममुणंतो || १७७ || एतेन - प्रागुक्तप्रकारेण खलुरवधारणे 'मगंतरेहि' न्ति आगमवचनं मकारोऽलाक्षणिको देशयन् प्रवचनपरमार्थमजानन् दूरीकृत इत्यक्षरार्थः, भावार्थस्त्वयं- कश्चित्प्राग्जन्मोपाञ्जिततधाविधसम्मोहक मोदयात् सम्यग्जिनवचनपरिज्ञानशून्यो मार्गामार्गविवेककरणाशक्तः पूत्कुरुते - ननु भोः ! पुरुषक्रमायातसामाचारी मार्गो मन्यते स च प्रवचने प्रमाणमेव, यदागमः - " कहण्णं भंते! स | मणा निग्गंधा कंखामोहणिअं कम्मत वेदेति १, गो० ! नेहि तेहिं णाणंतरेहिं दंसणंतरेहिं चरितंतरेहि लिंगंतरेहिं पत्रयणंतरेहिं पात्रयणंतरेहिं कप्पंनरेहिं मग्गंतरेहिं इत्यादि यावत् कखामोहणिजे क्रम्मं वेदेति" नि श्रीभग० शत० १ ३० ३ (२९) एतद्वृच्येक Jain Education International For Personal and Private Use Only न्यूनोत्सूत्रे अपर्वपौषधनिषेधः ॥ ३७३ ॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy