SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥ ३७२ ॥ Jain Educationa तीर्थकरादिभ्योऽपि किं जिनदत्तो लष्टतरः ? येन कदाचित्केनापीत्थं न प्ररूपितमयं चैतादृशः परमभक्तो येन तीर्थकर पूजाऽपि निषि| द्वेत्यादियुक्तिमिः म तिरस्करणीयः, परिहरणीयो दर्शनतोऽपीति गाथार्थः ॥ १७४॥ अथ किंवत्केन हेतुना तिरस्करणीय इत्याहपागयआगमसक्कयकरणं भारंतु सिद्धसेणोऽबि । जिणगणहरआसाई का वत्ता दुमगजिणदत्ते ? ||७५|| प्राकृतागमसंस्कृत करणं - प्राकृतभाषया आगमः - सिद्धान्तः स प्राकृतागमस्तस्य संस्कृतकरणं - संस्कृतभाषया रचनं प्राकृतसिद्धान्तं संस्कृतं करोमीति रचनावचनं भाषमाणः सिद्धसेनोऽपि - श्री सिद्धसेनदिवाकरोऽपि जिनगणधराशाती - तीर्थकृदाद्याशातनाकारी संपन्नः, अत एव तद्गुरुणा आक्रोशविषयीकृत्य पाराश्चितप्रायश्चित्तेन शुद्धीकृतः, का वार्त्ता द्रमकजिनदत्ते ?, षष्ठयर्थे सप्तमी प्राकृतत्वाद्, वराकस्य जिनदत्तस्य का वार्त्ता ?, तद्विषये वार्त्तापि नोचिता, अत्यन्तानुचितप्ररूपकत्वेनाग्राह्मनामेत्यर्थः, उपनययोजना | त्वेवं- श्रीसिद्धसेनदिवाकरेणापि प्रवचनगौरवनिमित्तं परमभक्त्या प्राकृतस्य सिद्धान्तस्य संस्कृतकरणे गुर्वभिलाषेण निजगुरुविंज्ञप्तो, गुरुणा पाणिप्रहारेणाहतो गुरोः पादयोर्लमः, शंतव्यो ममापराधः प्रायश्चित्तं च दातव्यमित्युक्ते गुरुणा भणितो- वत्स ! संस्कृतभाषया रचितः सिद्धान्तो यदि बालादीनामुपकारको भविष्य तर्हि त्वदपेक्षया सर्वाक्षरसंनिपातनिपुणत्वेन महाशक्तिभाजो गणधरा एव तथारचयिष्यन् तैस्तु सत्यपि सामर्थ्यं प्रवचनानुपकारिणी संस्कृतसिद्धान्तरचनेति विचिन्त्य प्राकृतभाषानिबद्धः सिद्धान्तः कृतः, अतस्तव संस्कृत रचनाभिप्रायो वचनं चेत्युभे अप्यनुचिते, गणधरादिमहापुरुषाणां महाशातनाहेत् इति भणित्वा पाराश्चिकप्रायश्चितं दत्तम्, एवं स्त्रीस्वभावजन्ये जिनदत्तविकल्पितापावित्र्ये सत्यपि यदि स्त्रीणां जिनपूजाऽनुचिताऽभविष्यत्तर्हि जिनकल्पप्रतिपस्यादिवगणभृदादरा एवं न्यषेधयिष्यन् तैस्तु न निषिद्धा, अतस्तन्निषेधनं जिनदत्तस्य केवलं गणभृदाद्याशातनैव यथ स्पयोक्तं For Personal and Private Use Only ऊनसूत्रे स्त्रीजिनपूजानिषेधः ||३७२।। www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy