SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे 1130211 प्रतिषिद्धा, यदुक्तं - " संभवइ अकालेऽविहु कुसुमं महिलाण तेण देवाणं । पूआई अहिगारो न ओघओ सुत्तनिद्दिट्ठो ॥ १॥ न छिविंति जहा देहं ओसरणे भावजिणवरिंदाणं । तह तप्पडिमंपि सया पूअंति न सड्ढनारीओ || २ ||" इत्यादि जिनदत्तसूरिकृतस्य कुलकस्य जिनकुशलसूरिकृतायां वृत्तौ, अत्र स्त्रीजनमात्रस्य पूजा निषिद्धा, सापि जिनोक्तेति तीर्थकरकलङ्कदानं, या तु गाथाद्वयसम्मतिदर्शिता सा च स्वयं कृत्वैव शास्त्रोक्तमिति शास्त्रस्यापि कलङ्कदानं, नहि क्वाप्यागमे एतद् गाथाद्वयमस्तीति, अत एव खरतरजातिस्वाभाव्यावसम्मतिदानं प्रायः कलङ्कमेव बोध्यं ननु तथाविधोऽपावित्र्यहेतुकामाशातनां दृष्ट्वा श्रीजिनेन्द्रविषयक परमभक्त्युल्लसितमानसोऽस्मद्गुरुः स्त्रीणां जिनपूजां निषिद्धवान् तत्र को दोष इति चेन्मैवं, तीर्थकुद्गणधरादीनां तीर्थस्य च महाशातनाकारित्वाजिनाज्ञामन्तरेण तीर्थकुदुद्देशेनाषि कृतस्य कृत्यस्य महानर्थहेतुत्वाद्, यदाहुः श्रीहरिभद्रसूरिपादाः- “समतिपचित्ती सवा आणाचज्झत्ति भवफला चेव । तित्थकरुद्देसेणवि ण तत्तओ सा तदुद्देमा || १ ||" इति पञ्चाशकसूत्रे, अस्या वृत्तिर्यथा - स्वमतिप्रवृत्तिःआत्मबुद्धिपूर्विका चेष्टा सर्वा-समस्ता द्रव्यस्तवभावस्तवदिषया आज्ञावाद्या- आप्तोपदेशशून्या इति हेतोर्भवफलैब - संसारनिबन्धनमेव, आज्ञाया एव भवोत्तारणहेतुतया प्रणाणत्वादिति, ननु या तीर्थकरानुदेशवती सा भवफला युक्ता, नत्वितरा, जिनपक्षपातस्य महा| फलत्वादित्याशङ्कयाह - तीर्थकरोद्देशेनापि - जिनालम्बनतोऽपि, आस्तां ततोऽन्यत्र, खमतिप्रवृत्तिर्भवकलेवेति प्रकृतं कुत एवं? - यतो न | तच्वतः- परमार्थतः सा तीर्थकरोदेशवती स्वमतिप्रवृत्तिस्तस्मिन् तीर्थकरे उद्देशः प्रणिधानं यस्याः सा तदुद्देशा, य एवाज्ञाबाह्य वर्त्तत | इत्यभिधीयते, नापरः इति श्रीपञ्चाशकवृत्तिः। किंच तथाविधाशातनाहेतुरपावित्र्यं स्त्रीणां नाधुनिकादिकाल विशेषजन्यं, किंतु सर्वकालीनं स्वीस्वभावजन्यं तच्च तीर्थकरादिकालेऽपि समानं, एवं च सति स्त्रीणां जिनपूजा जिनादिभिर्न निषिद्धा जिनदत्तेन च निषिद्धे ति Jain Educationa International For Personal and Private Use Only ऊनसूत्रे स्त्रीजिनपूजानिषेधः ॥ ३७१ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy