SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव. चनपरीक्षा ४विश्रामे ॥३७०|| ऊनसूत्रे स्त्रीजिनपूजानिषेधः परमार्थास्तुष्टिभाजो भवन्ति-अहो एतेऽपि सम्यग्वादिनो दृश्यन्ते इति,ये तु जिनवचनपरमार्थज्ञास्ते तावदित्थं विचारयन्ति-राज- धनमादाय नश्यच्चौरः हेरिकैर्गृहीत्वा राजसमीपमानीतो निजकुलाचार पूत्कुर्वाणः- अहो अयं सत्यवादीतिकृत्वा किं राज्ञा मोच्यते?, एवमयमपि, अन्यथा लुम्पाका अपि तथा वक्ष्यमाणा उपेक्षणीयाः सत्यवादितया वा वक्तव्याः स्युरित्यादि स्वयमेव पर्यालोच्यं, गणसामाचारीवक्ता तथाविधो धृतों न विश्वसनीयः, किंतु यथा ननु भो चौर! त्वत्कृत्यं शुभमशुभं वेति नोदितो जगत्स्थितिविलोपाशक्तोऽशुभमेव बूते,तद्दण्डोऽपि तन्मुखादेव कर्त्तव्यो भवेद् , एवमत्रापि ननु भो जिनदत्तापत्य ! स्त्रीजिनपूजानिषेधरूपा त्वदभिमता सामाचारी किं सम्यगुतासम्यग्या?, इत्येवमुदीरितो यदि मृदुः स्यात्तर्हि सम्यगिति वक्तुमशक्तोऽसम्यगेव,परं गच्छसामाचारीति शरणं श्रयते, तदा च तद्वचनादेव तथा दण्डयोग्यः कर्तव्यः,अथ धूर्तः कश्चिद्धाष्टर्यभाग बूते-सम्यगेव, तदानीं प्रष्टव्यःभो ताइक्सामाचारी श्रीसुधर्मस्वामिनोऽच्छिन्नपरम्परागता उत त्वदमिमताचार्यात्प्रवृतेति?, तत्र प्रथमं विकल्पं वक्तुमशक्तो जिन| दत्ताचार्यादेव प्रवृत्तेति ब्रूते,तत्रैवमभिधातव्यं-भो खरतर! म आचार्यः किमागमव्यवहारी उत श्रुतव्यवहारी?, प्रथमो वक्तुमशक्यः, तदानीमागपव्यवहारस्य व्युच्छिन्नत्वात् , श्रुतव्यवहारे च श्रुतव्यवहारमुल्लङ्घय प्रवर्तमानो द्रष्टुमप्यकल्प्यः, यो यो यद्ययवहारवान स म तं तं व्यवहार पुरस्कृत्य प्रवर्तमानो जिनाज्ञाराधको, नान्यथा,एवं च सति श्रुतव्यवहारवानप्यागमव्यवहारिणोऽप्यधिकमात्मानं मन्यमानः कृत्यं स्त्रीजिनपूजानिषेधरूपं प्ररूपयन् कीदृशो भण्यते?,वक्तुमप्यशक्य इत्यर्थः, यतोऽद्यप्रभृत्येतादृशं प्ररूपणं न केनापि कृतम् ,अनेन च धार्थमवलम्ब्य विहितमतः सामाचारीति वचनं न तुष्टिहेतुः, सामाचारीवचनमप्याधुनिकानामेव, प्राचीनास्तु तदीयास्तीर्थऋद्भिरेव स्त्रीणां जिनपूजा निषिद्धा इत्यवादिषुः, यदुक्तं-आशातनाभङ्गभयादेव स्त्रीणां स्वहस्तेन जिनबिम्बपूजा ARMERITAIIAN PARSA MUMBAIIMohall Jan Education ! For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy