SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवaaपरीक्षा ४ विश्रामे ॥३६९|| | जिनपूजाव्यवस्थापका आस्माकीना वादिश्रीदेवसूरि श्रीहेमाचार्यप्रभृतयो भूयांसो येषां भयेनोष्ट्रमारुह्य पलायनं जिनदत्तस्य | स्त्री जिनपूजानिषेधहेतुकं संपन्नम्, एतेन केचिदज्ञाः पर्युषणाचतुर्थीवत् स्त्री जिनपूजा निषेधोऽप्याचार्यप्रवर्तितः प्रमाणमिति वदन्ति | तेऽपि तिरस्कृताः, यत्किंचिदाचार्यप्रवर्त्तितस्य प्रामाण्याभ्युपगमे प्रवचनमात्रस्याप्युच्छेदापत्तेरित्यलं विस्तरेणेति गाथार्थः ॥ १७२ ॥ अथ स्त्रीजिनपूजानिषेधे निगमनमाह पण तित्थसम्मय पर्यट्टि तहविहेण पुरिसेण । तं सर्व्वं अिणआणा नऽण्णपि अनंतस्तु ।। १७३ ।। एतेन प्रागुक्तयुक्तिप्रकारेण तथाविधागमव्यवहारियुगप्रधानादिपुरुषेणाच्छिन्नपरम्परागततीर्थमम्मतं प्रवर्तितं तदेव जिनाज़ा, न पुनरन्यदपि जिनदत्तसदृशेन तत्समुदायसम्मतमप्युक्तं प्रमाणं भवति, किंवद् ? - अनन्तरोक्तवत् - स्त्री जिनपूजानिषेधो न तीर्थप्रमागं तद्वत्, तथाऽन्यदप्युक्तं वक्ष्यमाणं च खरतरमताकर्षकप्रवर्त्तितं न प्रमाणमिति गाथार्थः || १७३ ।। अथेह प्रकरणे स्त्रीजिनपूजा| विषये सिद्धान्ताक्षराणि कथं न दर्शितानीति स्वकीयानामपि केषांचिच्छङ्का स्यात्तदपाकृतये प्राह इह सुत्तसम्मईए पओअणं नत्थि जेण तयणं । मूढमुहमुहरूवं सामायारित्ति अम्हाणं ॥ १७४ | इह प्रकरणे मुकसिद्धान्ते स्त्रीणां जिनपूजा भणितेत्येवंरूपेण सूत्रसम्मत्या प्रयोजनं-फलं नास्ति, तत्र हेतुमाह-येन कारणेन स्त्रीजिनपूजानिषेधरूपाऽस्माकं सामाचारीति मूढमुखमुद्रारूपं तद्वचनं तेषां साम्प्रतीनानां खरतराणां वचनं विद्यते, अयं भावः ननु भोः खरतर ! स्त्रीपूजानिषेधः किं सूत्रोक्तोऽच्छिन्नपरम्परागतो वेत्येवंरूपेणोदीरितोऽप्याष्ट्रिको भणति न हि वयं स्त्रीजिनपूजा सिद्धान्ते निषिद्धेति ब्रमः, किंत्वस्माकं गच्छ मामाचारीति, एतद्वचनं मूर्खाणां मुखमुद्रा स्याद्, एतद्वचनश्रवणमात्रेण जिनवचनानवगत Jain Education International For Personal and Private Use Only ऊनसूत्रे स्त्रीजिनपूजानिषेधः ।।३६९।। www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy