________________
ऊनसूत्रे
श्रीमत्रचनपरीक्षा ४विश्रामे
स्त्रीजिन
इत्यर्थस्तैः पुरुषजिनवचनवितथप्ररूपको र्दशनमात्रतोऽपि त्याज्य इतिगाथार्थः ॥१७०।। अथ सूरिकृतं यत्प्रमाणं तदाहमृरिकयपि पमाणं तं चिअजं असढभावसंजणि निरवलं अणिवारिअमपणेहि बहुस्सुआणुमयं ॥१७॥
पूजानिषेधः मरिकृतमपि-आचायप्रवर्तितमपि चिअति एवकारार्थे तदेव प्रमाणं-सत्यतयाऽभ्युपगन्तव्यं यदशठभावेन-निर्मायितया -7 जुभावेनेत्यर्थः संजनितं-सम्यक् पर्यालोचनया विहितं, तदपि निरवयं-निष्पापं प्रवचनानुपघाति तथाऽन्यैरनिवारितं-'मा इत्थं | कुरु' इत्येवंरूपेण नान्यबहुश्रुतस्तत्कालवर्तिभिः प्रतिषिद्धम् , एवंविधमपि बहुश्रुतानामनुमतं तत्कालवर्तिसर्वगीतार्थसम्मतं यथा पयुषणाचतुर्थी,नहि तदानीं कालकाचार्यप्रवर्तिता चतुर्थी केनापि प्रतिषिद्धा,न वा नानुमता,अत एवाय यावदच्छिन्नप्रवृत्तिमती तीर्थसम्मतेति गाथार्थः ॥१७१॥ अथ स्त्रीजिनपूजानिषेधकोऽपि चतुर्थीपयुषणाप्रवर्तकवद्भविष्यतीति खरतराशकापराकरणायाह- ... जिणपूआपडिसेहो मावलो असढभावणाइण्णो। अण्णनिवारिअबहुसुअअणणुमओ तेण विवरीओ ॥१७२।।
जिनपूजाप्रतिषेधस्तावत्सावद्यः "जिणपूआविग्धकरो हिंसाइपरायणो जयइ विग्घ" मित्यादिवचनाजिनपूजाविघ्नकरो महापातकी, प्रवचनोपघाती च, अत एव शठभावानाचीणों, न पुनरशठभावाचीर्णः, एवंविधोऽपि न केनापि न निवारितः, अपितु कलिकालसर्वज्ञश्रीहेमचार्यप्रभृतिभिरनेकैबहुश्रुतैरनेकशी निवारितोऽपि स्वाभिनिवेशमत्यजन् सङ्घभीत्या उष्ट्रमारुह्य जावालपुरे गतः,यदुक्तं"जिनदत्तक्रियाकोशच्छेदोऽयं यत्कृतस्ततः। सवोक्तिभीतितस्तेऽभृदारुह्योष्ट्र पलायन ।१॥"मिति वृद्धः, तेनैव बहुश्रुतानां न सम्मत इत्येवमाचरणालक्षणतो विपरीतो-विरुद्धः, अत एवाद्यापि बहुश्रुतैर्निवार्यत एव, पर्युषणाचतुर्थी तु तत्प्रवर्तनकाले सर्वैरप्य
॥३६८॥ भ्युपगता, न पुनस्तत्प्रतिपक्षीभृतः कोऽप्यासीत , स्त्रीजिनपूजानिषेधकाले च तत्प्रतिपक्षभृता अच्छिन्नपरम्परागतनीर्थवर्तिनः स्त्री
in Education tembon
For Personal and Private Use Only
www.neborg