SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ऊनसूत्रे श्रीमत्रचनपरीक्षा ४विश्रामे स्त्रीजिन इत्यर्थस्तैः पुरुषजिनवचनवितथप्ररूपको र्दशनमात्रतोऽपि त्याज्य इतिगाथार्थः ॥१७०।। अथ सूरिकृतं यत्प्रमाणं तदाहमृरिकयपि पमाणं तं चिअजं असढभावसंजणि निरवलं अणिवारिअमपणेहि बहुस्सुआणुमयं ॥१७॥ पूजानिषेधः मरिकृतमपि-आचायप्रवर्तितमपि चिअति एवकारार्थे तदेव प्रमाणं-सत्यतयाऽभ्युपगन्तव्यं यदशठभावेन-निर्मायितया -7 जुभावेनेत्यर्थः संजनितं-सम्यक् पर्यालोचनया विहितं, तदपि निरवयं-निष्पापं प्रवचनानुपघाति तथाऽन्यैरनिवारितं-'मा इत्थं | कुरु' इत्येवंरूपेण नान्यबहुश्रुतस्तत्कालवर्तिभिः प्रतिषिद्धम् , एवंविधमपि बहुश्रुतानामनुमतं तत्कालवर्तिसर्वगीतार्थसम्मतं यथा पयुषणाचतुर्थी,नहि तदानीं कालकाचार्यप्रवर्तिता चतुर्थी केनापि प्रतिषिद्धा,न वा नानुमता,अत एवाय यावदच्छिन्नप्रवृत्तिमती तीर्थसम्मतेति गाथार्थः ॥१७१॥ अथ स्त्रीजिनपूजानिषेधकोऽपि चतुर्थीपयुषणाप्रवर्तकवद्भविष्यतीति खरतराशकापराकरणायाह- ... जिणपूआपडिसेहो मावलो असढभावणाइण्णो। अण्णनिवारिअबहुसुअअणणुमओ तेण विवरीओ ॥१७२।। जिनपूजाप्रतिषेधस्तावत्सावद्यः "जिणपूआविग्धकरो हिंसाइपरायणो जयइ विग्घ" मित्यादिवचनाजिनपूजाविघ्नकरो महापातकी, प्रवचनोपघाती च, अत एव शठभावानाचीणों, न पुनरशठभावाचीर्णः, एवंविधोऽपि न केनापि न निवारितः, अपितु कलिकालसर्वज्ञश्रीहेमचार्यप्रभृतिभिरनेकैबहुश्रुतैरनेकशी निवारितोऽपि स्वाभिनिवेशमत्यजन् सङ्घभीत्या उष्ट्रमारुह्य जावालपुरे गतः,यदुक्तं"जिनदत्तक्रियाकोशच्छेदोऽयं यत्कृतस्ततः। सवोक्तिभीतितस्तेऽभृदारुह्योष्ट्र पलायन ।१॥"मिति वृद्धः, तेनैव बहुश्रुतानां न सम्मत इत्येवमाचरणालक्षणतो विपरीतो-विरुद्धः, अत एवाद्यापि बहुश्रुतैर्निवार्यत एव, पर्युषणाचतुर्थी तु तत्प्रवर्तनकाले सर्वैरप्य ॥३६८॥ भ्युपगता, न पुनस्तत्प्रतिपक्षीभृतः कोऽप्यासीत , स्त्रीजिनपूजानिषेधकाले च तत्प्रतिपक्षभृता अच्छिन्नपरम्परागतनीर्थवर्तिनः स्त्री in Education tembon For Personal and Private Use Only www.neborg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy