SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ऊनसत्रे श्रीप्रवचनपरीक्षा ४विश्रामे ॥३६७॥ स्त्रीजिनपूजानिषेधः प्राग्जन्मवरण मद्वेरिण्य इमाः स्त्रियो जिनपूजाविधानेनानन्तान् पापराशीन् मा प्रक्षिपन्वितिधिया पापापनयनकाले-जिनपूजाकरणेन पापराशिक्षयावसरे गलग्रहो निापितः-पापराशिक्षयहेतुजिनपूजातो गले गृहीत्वा पृथकृताः, ननु जन्मान्तरविराधितास्ता| इत्यत्र किं लिंगमिति चेदुच्यते, जिनपूजातः पृथकरणमेव लिङ्गमिति गाथार्थः ॥६७॥ अथ खरतरः शङ्कतेणणु तित्थयरेण समो मूरी भणिओ जिणागमे पयडं । तेण पवाट्टिअपूआपडिसेहे कह णु उस्सुस्तं ? १९८॥ - ननु भो जिनागमे तीर्थकरेण समः-तीर्थकरसमानः सूरिः-आचार्यः प्रकट भणितः तत्प्रवर्तितपूजाप्रतिषेधः नु वितर्के कथमुन्मत्रं ?, न कथमपीति गाथार्थः ॥१६८|| अशोत्तरमाह एवं चे दत्तंजलि उस्सुत्तं तुह मयंमि संपण्णं । पुत्तिनिसहप्पमुहं तम्मयमूहि जं वुत्तं ॥१६७॥ एवं चेत्तर्हि त्वन्मते-खरतरमते उत्सूत्रं दत्ताञ्जलि संपन्नम् , अतः परं खरतराभिप्रायेणोत्सूत्रं कदापि कस्यापि न भवेद् , यतो मुखपोतिकाप्रमुखं तन्मतम्ररिभिः-आञ्चलिकाचार्यरुक्तम् , एतावता दिगम्बरादिपाशपर्यन्ता नोत्सूत्रिणो भवेयुः, तत्तन्मार्गस्य तदीयतदीयाचार्यैरुक्तत्वात् , न चेष्टापत्तिः, त्वदीयपूर्वजैराकाश्चलिकागमिकादयो गणधरमाईशतकवृत्तौ "मुद्धाणाययणगये"ति गाथावृत्तौ प्रत्येकं नामग्राहं पिता इति गाथार्थः ॥१६९।। अथ तात्पर्यमाह तम्हा मो जिणसरिसो सम्म जो जिणमयं पयासेड़ा इहरा उ पावपुंजो परिवजो पुण्णसहिं ।।१७।। तस्मात्स एवाचार्यों जिनसदृशः यो जिनमतं मम्यक यथावस्थितं प्रकाशयति,इतरथा स पापपुञ्जः--केवलपापात्मा परित्याज्यः |-दूरं दूरेण परिहरणीयः, कै?-'पुण्यसंजः' पुण्या-मिथ्यात्वादिकालुप्याप्रतिहता संज्ञा येषां ते तथा, यद्वा पूर्णसंज्ञाः सम्यग्दृष्टय MINUTMINisualiHIN AsianPeritalin Real HIMPORILASPIRDAriHIRALHARIRAHARI iteeMINSamnila H ASHAmaintamaulilan ॥३६७॥ in Education tembon For Personal and Private Use Only www. byorg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy