________________
ऊनसत्रे
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३६७॥
स्त्रीजिनपूजानिषेधः
प्राग्जन्मवरण मद्वेरिण्य इमाः स्त्रियो जिनपूजाविधानेनानन्तान् पापराशीन् मा प्रक्षिपन्वितिधिया पापापनयनकाले-जिनपूजाकरणेन पापराशिक्षयावसरे गलग्रहो निापितः-पापराशिक्षयहेतुजिनपूजातो गले गृहीत्वा पृथकृताः, ननु जन्मान्तरविराधितास्ता| इत्यत्र किं लिंगमिति चेदुच्यते, जिनपूजातः पृथकरणमेव लिङ्गमिति गाथार्थः ॥६७॥ अथ खरतरः शङ्कतेणणु तित्थयरेण समो मूरी भणिओ जिणागमे पयडं । तेण पवाट्टिअपूआपडिसेहे कह णु उस्सुस्तं ? १९८॥ - ननु भो जिनागमे तीर्थकरेण समः-तीर्थकरसमानः सूरिः-आचार्यः प्रकट भणितः तत्प्रवर्तितपूजाप्रतिषेधः नु वितर्के कथमुन्मत्रं ?, न कथमपीति गाथार्थः ॥१६८|| अशोत्तरमाह
एवं चे दत्तंजलि उस्सुत्तं तुह मयंमि संपण्णं । पुत्तिनिसहप्पमुहं तम्मयमूहि जं वुत्तं ॥१६७॥ एवं चेत्तर्हि त्वन्मते-खरतरमते उत्सूत्रं दत्ताञ्जलि संपन्नम् , अतः परं खरतराभिप्रायेणोत्सूत्रं कदापि कस्यापि न भवेद् , यतो मुखपोतिकाप्रमुखं तन्मतम्ररिभिः-आञ्चलिकाचार्यरुक्तम् , एतावता दिगम्बरादिपाशपर्यन्ता नोत्सूत्रिणो भवेयुः, तत्तन्मार्गस्य तदीयतदीयाचार्यैरुक्तत्वात् , न चेष्टापत्तिः, त्वदीयपूर्वजैराकाश्चलिकागमिकादयो गणधरमाईशतकवृत्तौ "मुद्धाणाययणगये"ति गाथावृत्तौ प्रत्येकं नामग्राहं पिता इति गाथार्थः ॥१६९।। अथ तात्पर्यमाह
तम्हा मो जिणसरिसो सम्म जो जिणमयं पयासेड़ा इहरा उ पावपुंजो परिवजो पुण्णसहिं ।।१७।।
तस्मात्स एवाचार्यों जिनसदृशः यो जिनमतं मम्यक यथावस्थितं प्रकाशयति,इतरथा स पापपुञ्जः--केवलपापात्मा परित्याज्यः |-दूरं दूरेण परिहरणीयः, कै?-'पुण्यसंजः' पुण्या-मिथ्यात्वादिकालुप्याप्रतिहता संज्ञा येषां ते तथा, यद्वा पूर्णसंज्ञाः सम्यग्दृष्टय
MINUTMINisualiHIN AsianPeritalin Real HIMPORILASPIRDAriHIRALHARIRAHARI
iteeMINSamnila H ASHAmaintamaulilan
॥३६७॥
in Education tembon
For Personal and Private Use Only
www.
byorg