SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥ ३६६ ॥ Jain Educationa जिणदत्तो जिणपूजारहिआ रमणीउ जंति निवाणं । सिद्धणरिहाबि रमणी पूएउ जिणं भणइ खमणो || १६४ ॥ जिनदतः खरतरमताकर्षकः जिनपूजारहिताः स्त्रियो निर्वाणं यान्तीति भणति, क्षपणकस्तु सिद्ध्यनहः - मुक्तेरयोग्या अपि स्त्रियो जिनपूजां कुर्वन्त्विति भणतीतिगाथार्थः ॥ १६४ ॥ अथानयोः को दक्ष इत्याह एवं दुहवि दक्खो खमणो निअमेण जेण जिणपूआ । मुत्तिउवाओ भणिओ कलं पुण कारणायत्तं ।। १६५ ।। एवम् अमुना प्रकारेणोपदेशप्रवृत्तयोः जिनदत्तक्षपणयोः क्षपणको दक्षो-निपुणो, येन कारणेन जिनपूजा तावन्मुक्त्युपाय :मोक्षहेतुः, स च भणितः - प्रकाशितः, कार्य पुनः कारणायत्तमिति कारणे सिद्धे कार्यमनिच्छाविषयोऽपि सिद्ध्यति, यथा तीर्थकृतां | सिद्धिमनिच्छतामपि तदनुकूलानुष्ठान विधायित्वात् स्वत एव सिद्धिसिद्धिः, 'सामग्री हि कार्यमवश्यं जनयतीति न्यायात्, क्षपणको जिनदत्तापेक्षया दक्षो न पुनर्धर्मिणां प्रशंसनाई इतिगाथार्थः॥ १६५ ॥ अथ जिनदत्तस्य क्षपणकापेक्षया निकृष्टत्वे हेतुमाह कारणनिमेहणेणं कपि निसेहिअं हवइ नियमा । तेणं खमणा दुगुणं पावं जिणदत्तवयणेणं ॥ १६६ ।। कारणनिषेधनेन - मुक्तिकारणजिनपूजाप्रतिषेधेन कार्यमपि - जिनपूजाजन्यमुक्तिलक्षणं फलमपि नियमान्निषिद्धं भवति तेन कार| णेन क्षपणकाञ्जिनदत्तवचनाङ्गीकारेण द्विगुणं स्त्रीणां कार्यकारणरूपोभयपदार्थनिषेधनेन पापं विज्ञेयमिति सिद्धं क्षपणकात् खरतरो | निकृष्ट इति गाथार्थः । । १६६ ।। अथौदारिकशरीरत्वेनापावित्र्य साम्येऽपि स्त्रीणां जिनपूजा निषिद्धा, न पुनः पुरुषाणामित्यत्र हेतुमाहपुषं विराहिओ मोडणंतोदिअपावरासिनारीहिं । पावावणयणकाले गलग्गहो जेण निम्मविओ || १६७ || पूर्व - पूर्वजन्मन्यनन्तोदितपापराशिभिः जिनदत्तोपात्ताभिर्जिनदत्तो विराधितः क्वचिन्महत्यामापदि पातितोऽभूत् तेन कारणेन For Personal and Private Use Only अनसूत्रे स्त्रीजिनपूजानिषेधः ॥३६६ ।। www.jninelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy