SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ऊनसूत्रे श्रीप्रवचनपरीक्षा ४विधामे ॥३६५॥ स्त्रीजिनपूजानिषेधः प्रानः-तीर्थकरादिमिस्तद्दर्शनमपि-उत्सूत्रभापिणां चक्षुषा निरीक्षणमपि पापं पापहतुत्वात्प्ररूपितं-भाषितं,यदागमः-"जे जिणवय| मुत्तिणं वयण भासंति जे उ मण्णन्ति । मट्ठिीणं तहसणंपि संसारखुइढिकरं ||" इति भाष्यकारवच इति गाथार्थः ॥१६॥ अथ लोकव्यवहारमाहपरमण्णं भुजंतो कम्मवसा कोऽवि अण्णहाभूओ। नण्णेमि परमण्णं जुत्तंति न लोअववहारो॥ १६२ ॥ परमानं-पायसं भुञ्जानः कर्मवशात्-तथाविधवेदनीयोदयादन्यथाभूतो-विशुचिकावान्त्यादिभाग भूतः यावदायुः पर्यवसानादीघनिद्रामापन्नः,एवंविधं परमानमतः परमपरेषां-मृतातिरिक्तानां न युक्तं भोक्तुमिति न लोकव्यवहारः,किन्त्वास्तामन्ये,तस्यापि ताहगवस्थां विहाय शेषकालं तत्परमान योग्यमेवेति लोकव्यवहार इति गाथार्थः ॥१६२।। अथ लोकव्यवहारेऽतिप्रसङ्गमाह इक्किममणमाई भेए भिण्णा उ माणवाणेगे। ता तुहवएसरत्ता भुंजंति कहगु कृराई ।।१६३॥ .. एककाशनादिभेद-यावन्तोऽशनपानखादिमम्बादिमानां कुरादिभेदास्तेषु विवक्षितककस्मिन्नपि भेदेऽनेके-बहवो मानवा-मनुष्याः भिन्नाः-पूर्वस्वभावात्स्वभावान्तरमापन्नाः, कालावस्थाविशेषे शोभनपूर्वावस्थातः अशुभामशनादिहेतुका रोगादिग्रस्तावस्थामापन्ना इत्यर्थः, एवं सति है जिनदत्त ! त्वदुपदेशरक्ता-एकापराधेऽपि तजातिदण्डो युक्त इति त्वद्वचनरचनरञ्जिताःनु इतिवितर्के कथं कूरादिकं भुञ्जते ?, किंत्वावयोरभिमता बुभुक्षेव श्रेयस्करी त्वद्भक्तानां, मा च त्वदीयैरपि नादृता, कथं तर्हि स्त्रीजनमात्रेण पूजानिषेधोऽङ्गीकृत इति नेत्रे निमील्य विचार्य लोकव्यवहारबाह्येन न भवितव्यमिति गाथार्थः ॥ १६३॥ अथ जिनदत्तेन स्त्रीणां जिनपूजा निषिद्धा, दिगम्बरेण च वीणां मुक्तिश्चेत्यनयोर्मध्ये को दक्ष इति दिदषिया प्रथमं द्वयोरुपदेशमाह ॥३६५॥ Imin Education Intematon For Personal and Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy