________________
ऊनसूत्रे
श्रीप्रवचनपरीक्षा ४विधामे ॥३६५॥
स्त्रीजिनपूजानिषेधः
प्रानः-तीर्थकरादिमिस्तद्दर्शनमपि-उत्सूत्रभापिणां चक्षुषा निरीक्षणमपि पापं पापहतुत्वात्प्ररूपितं-भाषितं,यदागमः-"जे जिणवय| मुत्तिणं वयण भासंति जे उ मण्णन्ति । मट्ठिीणं तहसणंपि संसारखुइढिकरं ||" इति भाष्यकारवच इति गाथार्थः ॥१६॥ अथ लोकव्यवहारमाहपरमण्णं भुजंतो कम्मवसा कोऽवि अण्णहाभूओ। नण्णेमि परमण्णं जुत्तंति न लोअववहारो॥ १६२ ॥
परमानं-पायसं भुञ्जानः कर्मवशात्-तथाविधवेदनीयोदयादन्यथाभूतो-विशुचिकावान्त्यादिभाग भूतः यावदायुः पर्यवसानादीघनिद्रामापन्नः,एवंविधं परमानमतः परमपरेषां-मृतातिरिक्तानां न युक्तं भोक्तुमिति न लोकव्यवहारः,किन्त्वास्तामन्ये,तस्यापि ताहगवस्थां विहाय शेषकालं तत्परमान योग्यमेवेति लोकव्यवहार इति गाथार्थः ॥१६२।। अथ लोकव्यवहारेऽतिप्रसङ्गमाह
इक्किममणमाई भेए भिण्णा उ माणवाणेगे। ता तुहवएसरत्ता भुंजंति कहगु कृराई ।।१६३॥ .. एककाशनादिभेद-यावन्तोऽशनपानखादिमम्बादिमानां कुरादिभेदास्तेषु विवक्षितककस्मिन्नपि भेदेऽनेके-बहवो मानवा-मनुष्याः भिन्नाः-पूर्वस्वभावात्स्वभावान्तरमापन्नाः, कालावस्थाविशेषे शोभनपूर्वावस्थातः अशुभामशनादिहेतुका रोगादिग्रस्तावस्थामापन्ना इत्यर्थः, एवं सति है जिनदत्त ! त्वदुपदेशरक्ता-एकापराधेऽपि तजातिदण्डो युक्त इति त्वद्वचनरचनरञ्जिताःनु इतिवितर्के कथं कूरादिकं भुञ्जते ?, किंत्वावयोरभिमता बुभुक्षेव श्रेयस्करी त्वद्भक्तानां, मा च त्वदीयैरपि नादृता, कथं तर्हि स्त्रीजनमात्रेण पूजानिषेधोऽङ्गीकृत इति नेत्रे निमील्य विचार्य लोकव्यवहारबाह्येन न भवितव्यमिति गाथार्थः ॥ १६३॥ अथ जिनदत्तेन स्त्रीणां जिनपूजा निषिद्धा, दिगम्बरेण च वीणां मुक्तिश्चेत्यनयोर्मध्ये को दक्ष इति दिदषिया प्रथमं द्वयोरुपदेशमाह
॥३६५॥
Imin Education Intematon
For Personal and Private Use Only