SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ॥३६४|| प्रवेशनिषेधप्रसक्तिः शुनी तत्र गृहे नृत्यन्ती भातीति बोध्यमितिगाथार्थः || १५८ || अधातिप्रसङ्गं व्यक्त्या गाधयाऽऽहजं जं धम्मट्ठाणं नरनारिविराहिअं इहं नियमा । जिणदत्तघराया। सवं उच्छिन्नपुवं तं ॥ १५९ ॥ यद्यद्धर्मस्थानं-जिनपूजादेशविरतिसर्वविरतिलक्षणमिह नियमाद्विराधितं स्यात्तत्सर्व जिनदत्तघरा चारात्-तद्गृहरीतेरुच्छिनपूर्वं स्यात, तजातिमात्रस्यापि पुनस्तत्करणादुपदेशात्प्रतिषेधाच्च कुतस्तीर्थप्रवृत्तिरिति गाथार्थः ॥ १५९ ॥ अथोत्सूत्रपापापरिज्ञाने हेतुमाहनिअबुद्धिविगप्पेणं असुपि सुहंति मण्णमाणो अ । उस्सुत्तणाणरहिओ कहं बराओ मुणइ पार्व? ।। १६० ।। निजबुद्धिविकल्पेन - जिनानुक्तमपीदं सुन्दरं दृश्यत इत्येवमात्मीयकुविकल्पनया अशुभमपि - जिनाज्ञाबहिर्भूतत्वेनानन्तसंसारक्लेशहेतुभूतमपि शोभनं तथाविधकर्मपरिणतिबलेन जमालेवि स्वविकल्पनं मोक्षाङ्गमितिमन्यमानः उत्सूत्रज्ञानरहितः - उत्सूत्रानुत्सूत्र| विवेकपरिज्ञानशून्यो वराकः- तपस्वी कथं पापम् - उत्सूत्र हेतुकक्लिष्टकर्मबन्धलक्षणं कथमवगच्छति ?, नावगच्छतीत्यर्थ इति गाथार्थः ।।१६०॥ अथोत्सूत्रपापविपाकमाह- उस्सुतभासगाणं बोहीनामो अनंतसंमारो। तहंसणंप पावं परूविअं पुण्णपणेहिं ॥ १६२॥ उत्सूत्र भाषकाणां - जिनाज्ञोत्तीर्ण प्ररूपकाणां बोधिः- जिनधर्मप्राप्तिस्तस्या नाशः - अनन्तकाललभ्यत्वादिकरणमतोऽनन्तसंसारः, यदागमः- “कालमणंतं च सुए अद्धापरिअडओ अ देणो । आसायणबहुलाणं उक्कोसं अंतरं होई || १ ||" इति श्रीआव० नि० (८५३) अत्राशातनाबहुल उत्सूत्रभाष्येव बोध्यः, तस्यैव प्रतिसमयं भावतस्तीर्थोच्छेद पातकलिप्तत्वाद्, एतच तीर्थव्यवस्थापनावसरे दर्शितमिति, यद्यनन्तस्यापि पर्यवसानं भवति तथाप्यनन्ताभिरुत्सर्पण्यवमर्पिणीभिर्जायमानत्वेनापर्यवसानतोच्यते, अत एव पुण्य Jain Educationa International For Personal and Private Use Only ऊनसूत्रे स्त्रीजिनपूजानिषेधः ॥३६४॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy