________________
श्रीप्रवचनपरीक्षा विश्राम ॥३३॥
ऊनसूत्रे स्त्रीजिनपूजानिषेधः
Khaandana
it WITHHTHHALPURA
HTTEAm
केनापि-पुंस्त्रीनपुंसकानामन्यतरेणापि क्वचिद्-अवसरविशेषे प्रमादाद्-अनाभोगाशक्यपरिहारादिलक्षणात् किंचिद्धार्मिक स्थान -जिनप्रतिमादि चारित्रपर्यन्तं विराधितम्-आशातनादिना सातिचारंकृतं खण्डितं वा भवेत् तस्मिन् यद्विराधितं तस्मिन्नेव पुनरप्रमादाप्रवृत्तिः 'से तस्य स्वतो गुदिनोदनाद्वेति जिनशासनमर्यादा, अयं भावः-केनचित्कथंचित्किचित्प्रमादादशक्यपरित्यागाद्वा| धर्मस्थानं विराधितं स्यात् ,तस्य तस्मिन्नेवाप्रमादात्पुनः प्रवर्तने तत्प्रत्ययमशुभकर्म विशीर्यंत,अत एवास्तामन्यत् ,खण्डितचारित्रा अप्याईकुमारादयः पुनश्चारित्रप्रतिपच्या स्वर्गापवर्गभागिनोऽनेके प्रवचने प्रतीताः, तथा प्रायश्चित्तविधावपि प्रमादात्प्रतिमापुस्तकादिविनाशे नवीनकारापणादिना शुद्धिरित्यपि प्रतीतमेव, न पुनः सर्वथा तजातेरपि ततः पृथकरणमिति गाथार्थः ।। १५७ ।। अथातिप्रसङ्गमाहअपणह अइप्पसंगो पुरिसेवि विराहणाइ पच्चकाव । तस्स व तबग्गस्स य चाए चाओ अ तित्थस्म ॥१०८॥
यदि प्रागुक्तं नाभ्युपगम्यते तर्हि पुरुषेऽप्यतिप्रसङ्गः, पुरुषेऽपि विराधनादिकमनेकधा प्रत्यक्षं दृश्यते, तद् विराधनादिकं दृष्ट्वा | तस्य विराधकस्य वा-अथवा तद्वर्गस्य-पुरुषमात्रस्य त्यागे-विराधितधर्मस्थानपरिहारे तीर्थस्य-चोऽप्यर्थ तीर्थस्यापि त्यागो भवति, अयं भावः-स्त्रीणामपावित्र्यं सार्वदिकं तु न संभवति, सर्वजनप्रतीतिबाधात् , नमस्कारादिपाटगणनाया अध्यकल्प्यत्वापत्तेच, किंतु कादाचित्कं, तत् पुरुषेपि ममानं, कादाचित्कवणवतः पुरुषादपि कदाचित्तथाविधत्रणायुद्धवरुधिरपानस्य संभवात् जिनभवने, ननु व्रणवतस्तत्र प्रवेशो न युक्त इति चेत्सत्यं, यद्येवं तर्हि तत्र गतस्यापि पुरुषस्य कदाचित्पादादिस्खलनादिसंभवेन तत्प्रभवरुधिरपातोऽनिवार्य एव, एवं विशुचिकावात्यादिप्रभवमप्यपावित्र्यमौदारिकशरीरसाधारणं कदाचिजातं तदा खीपुरुषमात्र
I HEAPluming
Hearan FIRMERARMINAILABILaltimami
JHERI
For Pesand Private Use Only