SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा विश्राम ॥३३॥ ऊनसूत्रे स्त्रीजिनपूजानिषेधः Khaandana it WITHHTHHALPURA HTTEAm केनापि-पुंस्त्रीनपुंसकानामन्यतरेणापि क्वचिद्-अवसरविशेषे प्रमादाद्-अनाभोगाशक्यपरिहारादिलक्षणात् किंचिद्धार्मिक स्थान -जिनप्रतिमादि चारित्रपर्यन्तं विराधितम्-आशातनादिना सातिचारंकृतं खण्डितं वा भवेत् तस्मिन् यद्विराधितं तस्मिन्नेव पुनरप्रमादाप्रवृत्तिः 'से तस्य स्वतो गुदिनोदनाद्वेति जिनशासनमर्यादा, अयं भावः-केनचित्कथंचित्किचित्प्रमादादशक्यपरित्यागाद्वा| धर्मस्थानं विराधितं स्यात् ,तस्य तस्मिन्नेवाप्रमादात्पुनः प्रवर्तने तत्प्रत्ययमशुभकर्म विशीर्यंत,अत एवास्तामन्यत् ,खण्डितचारित्रा अप्याईकुमारादयः पुनश्चारित्रप्रतिपच्या स्वर्गापवर्गभागिनोऽनेके प्रवचने प्रतीताः, तथा प्रायश्चित्तविधावपि प्रमादात्प्रतिमापुस्तकादिविनाशे नवीनकारापणादिना शुद्धिरित्यपि प्रतीतमेव, न पुनः सर्वथा तजातेरपि ततः पृथकरणमिति गाथार्थः ।। १५७ ।। अथातिप्रसङ्गमाहअपणह अइप्पसंगो पुरिसेवि विराहणाइ पच्चकाव । तस्स व तबग्गस्स य चाए चाओ अ तित्थस्म ॥१०८॥ यदि प्रागुक्तं नाभ्युपगम्यते तर्हि पुरुषेऽप्यतिप्रसङ्गः, पुरुषेऽपि विराधनादिकमनेकधा प्रत्यक्षं दृश्यते, तद् विराधनादिकं दृष्ट्वा | तस्य विराधकस्य वा-अथवा तद्वर्गस्य-पुरुषमात्रस्य त्यागे-विराधितधर्मस्थानपरिहारे तीर्थस्य-चोऽप्यर्थ तीर्थस्यापि त्यागो भवति, अयं भावः-स्त्रीणामपावित्र्यं सार्वदिकं तु न संभवति, सर्वजनप्रतीतिबाधात् , नमस्कारादिपाटगणनाया अध्यकल्प्यत्वापत्तेच, किंतु कादाचित्कं, तत् पुरुषेपि ममानं, कादाचित्कवणवतः पुरुषादपि कदाचित्तथाविधत्रणायुद्धवरुधिरपानस्य संभवात् जिनभवने, ननु व्रणवतस्तत्र प्रवेशो न युक्त इति चेत्सत्यं, यद्येवं तर्हि तत्र गतस्यापि पुरुषस्य कदाचित्पादादिस्खलनादिसंभवेन तत्प्रभवरुधिरपातोऽनिवार्य एव, एवं विशुचिकावात्यादिप्रभवमप्यपावित्र्यमौदारिकशरीरसाधारणं कदाचिजातं तदा खीपुरुषमात्र I HEAPluming Hearan FIRMERARMINAILABILaltimami JHERI For Pesand Private Use Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy