________________
How
श्रीनव. चनपरीक्षा ४विश्रामे
विधक्लिष्टकर्मोदयाद्-अहो अपावित्र्यभाजः स्त्रियो न जिनपूजार्हा इति विकल्पामिनिवेशानिजसमुदायस्य पुरस्तात् स्त्रीणां जिनपू-10
ऊनसूत्रे जाकृत्यं निषिद्धवान् , परं स्त्रीणां जिनभवने प्रवेशोऽपि न युक्त इत्युपदेशावसरे पूजा न युक्तेत्युपदेशं ददतो जिनदत्तस्योपदेशा
स्त्रीजिनकौशल्यमपि बोध्यमिति गाथार्थः।।५४|| अथ तदपदेशं दपयितुमाह
पूजानिषेधः ___एगावराहजणिओ रमणीवग्गस्स होइ जो दंडो। जिणदत्तमए जुत्तो मुत्तो नीईसरूवेण ॥५५॥ 'एकापराधः' एकस्याः कस्याश्चित् स्त्रियोऽपराधः-प्रमादवशादाशातनालक्षणस्तेन जनितः-तद्धेतुको रमणीवर्गस्य-खीजातिमात्रस्य यो दण्डो-जिनपूजानिषेधलक्षणो भवति स जिनदत्तमते, एवेतिगम्यं, जिनदत्तमत एव, नान्यत्र, युक्तो-युक्तिसंगतः, कृष्ण| वाससि मपीतिलकमिव, यतः कीदृशो ?-नीतिः-न्यायस्तत्स्वरूपं नीतिस्वरूपं तेन मुक्तो-रहितः, जिनदत्तमतेऽयं न्यायो युक्तो, नान्यत्र, अन्यायस्यापि न्यायतयाऽभ्युपगमादिति गाथार्थः ॥५५।। अथ तन्मते न्यायो नास्त्येवेत्यत्र हेतुमाह-- न मुणइ पवयणमेरं न मुणइ जिणआणखंडणापावं । न मुणइ जणववहारं अइप्पसंगाइदोसेहिं ॥१५६॥
न जानाति प्रवचनमेरां-प्रवचनमर्यादा, तथा जिनाज्ञाखण्डनपापमपि न जानाति, यद्यपि जिनाबाखण्डने महापातकमिति वचोमात्रेण सर्वेऽपि कुपाक्षिका बुवाणा दृश्यन्ते तथाऽयमपि, परममिनिविष्टो घुसूत्रमपि मूत्रमेव मन्यतेऽतः सम्यगुत्सूत्रस्यैवापरिज्ञानात शुकवत पाठमात्रमेवोचरनवगन्तव्यः, तथा जनव्यवहार-लोकस्थितिमपि न जानाति, कैः कृत्वेत्याह?-अतिप्रसंगदोपैः-अति-I | प्रसंगदोषाम्न जानातीत्यर्थ इति गाथार्थः॥१५६॥ अथ प्रवचनमर्यादामाह-- केणवि कहिं पमाया विराहिअंकिंचि धम्मिअं ठाणं । तंमि अपुणो पवित्ती अपमाया सेत्ति जिणमेरा ॥१५७।।
॥३६॥
For Personad Pi
y