________________
धीप्रव
चनपरीक्षा ४विश्रामे ॥३६॥
TNA
इत्यधिकोत्सूत्रविधिदर्शितः, अथोनमुन्मत्रमाह
उनसूत्रे अह उणं उस्सुत्तं किरिआरूवंऽपणेगहा तेमि। तत्थवि जं बहखायं किंचि पववामि जहणायं ॥५१॥ स्त्रीजिन'अथेति 'यथोद्देशं निर्देश' इति न्यायादधिकोत्सूत्रप्ररूपणानन्तरमनक्रियारूपमुत्सूत्रं, तदप्यनेकधा-अनेकप्रकारं तेषाम्-औष्ट्रि
पूजानिषेधः |काणां मते, वर्तते इति गम्यं, तत्रापि बहुख्यातं-सर्वजनप्रतीतं यकिंचित , न पुनः सर्वमपि, प्रवक्ष्यामि, यथा वातं, गुरुमुखादितिगम्यमिति गाथार्थः ॥५१॥ अथोनोत्सूत्रविषये द्वारगाथायुग्ममाहथीजिणपूअनिसेहो पोसहपडिसहणं अपवंमिर । पोसहभोअणचाओ३ सावयपडिमाणमुच्छेओ४ ।। ५२ ।।
ममणाणं समणीहि समं विहारो जिणाण नाणत्ति५मासंकप्पविहारो न संपयंक ऊणमुस्सुत्तं ॥५॥
बीजिनपूजानिषेधः१ अपर्वणि-चतुष्प व्यतिरिक्ते श्राद्धानां पौषधकरणनिषेधः२ पौषधिकानां भोजननिषेधः३ श्रावकप्रतिमानिषेधः४ श्रमणीभिः सह श्रमणानां विहारनिषेधः५ संप्रति मासकल्पव्युच्छेदः६, उपलक्षणाद् गृहिणां पानस्याकारादयोऽपि | तेन निषिद्धास्तेऽपि 'गिहिणी पाणागार'त्ति वक्ष्यमाणगाथाया बोध्याः इन्युनमुत्सूत्रमिति द्वारगाथायुग्मार्थः ।। ५२॥५३॥ अथ खरतरमतमूलमुत्सूत्रमाहइत्थीणं जिणपूआपडिसहो खरयराण मूलेण। जिणदत्तण य भणिओ पासिअ रहिरं खु जिणभवणे ॥५४॥ - जिनपूजानिषेधः खरतराणां मूलेन-आद्याचार्येण जिनदत्तेन भणितः-प्ररूपितः, वीणां जिनपूजानिषेधे निदानमाह-'पासिति । खुरेवार्थ जिनभवने रुधिरं,पतितमिति गम्य, दृष्ट्व, अयं भावः-पत्तनगरे एकदा जिनभवनगतेन जिनदत्तेन (तत्र रुधिरं) दृष्ट्वा नथा
Merman
in Education tembon
For Personal and Private Use Only
www.neborg