SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ धीप्रव चनपरीक्षा ४विश्रामे ॥३६॥ TNA इत्यधिकोत्सूत्रविधिदर्शितः, अथोनमुन्मत्रमाह उनसूत्रे अह उणं उस्सुत्तं किरिआरूवंऽपणेगहा तेमि। तत्थवि जं बहखायं किंचि पववामि जहणायं ॥५१॥ स्त्रीजिन'अथेति 'यथोद्देशं निर्देश' इति न्यायादधिकोत्सूत्रप्ररूपणानन्तरमनक्रियारूपमुत्सूत्रं, तदप्यनेकधा-अनेकप्रकारं तेषाम्-औष्ट्रि पूजानिषेधः |काणां मते, वर्तते इति गम्यं, तत्रापि बहुख्यातं-सर्वजनप्रतीतं यकिंचित , न पुनः सर्वमपि, प्रवक्ष्यामि, यथा वातं, गुरुमुखादितिगम्यमिति गाथार्थः ॥५१॥ अथोनोत्सूत्रविषये द्वारगाथायुग्ममाहथीजिणपूअनिसेहो पोसहपडिसहणं अपवंमिर । पोसहभोअणचाओ३ सावयपडिमाणमुच्छेओ४ ।। ५२ ।। ममणाणं समणीहि समं विहारो जिणाण नाणत्ति५मासंकप्पविहारो न संपयंक ऊणमुस्सुत्तं ॥५॥ बीजिनपूजानिषेधः१ अपर्वणि-चतुष्प व्यतिरिक्ते श्राद्धानां पौषधकरणनिषेधः२ पौषधिकानां भोजननिषेधः३ श्रावकप्रतिमानिषेधः४ श्रमणीभिः सह श्रमणानां विहारनिषेधः५ संप्रति मासकल्पव्युच्छेदः६, उपलक्षणाद् गृहिणां पानस्याकारादयोऽपि | तेन निषिद्धास्तेऽपि 'गिहिणी पाणागार'त्ति वक्ष्यमाणगाथाया बोध्याः इन्युनमुत्सूत्रमिति द्वारगाथायुग्मार्थः ।। ५२॥५३॥ अथ खरतरमतमूलमुत्सूत्रमाहइत्थीणं जिणपूआपडिसहो खरयराण मूलेण। जिणदत्तण य भणिओ पासिअ रहिरं खु जिणभवणे ॥५४॥ - जिनपूजानिषेधः खरतराणां मूलेन-आद्याचार्येण जिनदत्तेन भणितः-प्ररूपितः, वीणां जिनपूजानिषेधे निदानमाह-'पासिति । खुरेवार्थ जिनभवने रुधिरं,पतितमिति गम्य, दृष्ट्व, अयं भावः-पत्तनगरे एकदा जिनभवनगतेन जिनदत्तेन (तत्र रुधिरं) दृष्ट्वा नथा Merman in Education tembon For Personal and Private Use Only www.neborg
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy