________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥३६०॥
गलनवणीए अद्दामलयं तु संस || १ ||" इत्यादिग्रन्थेन मासादीनामपि निर्विकृतिकानि भणितानि न च तानि प्रत्याख्यानवतां सुये ह्युक्तानि, किंतु पुलपरिणामस्तीर्थकृद्भिस्तथा दृष्टः यथा स्वादिमाहारे गुडः, तद्ज्ञापनार्थमागमे भणितानि, भक्ष्याभक्ष्यविचारे तु संगरं द्विदलमिति प्रवृत्तिरागममूलिका श्रावककुलक्रमायाता वा स्यात्तर्हि मांसादिविकृतित्यागवतच्यागोऽपि स्वतः सुखावसेयः, तथा च व्यर्थमेव चतुर्थचरणकथनं खाद्येनेतिकृत्वा न कश्चिदानन्दस्वरिरौष्टिक औष्ट्रिकविकल्पितो वेतिगाथार्थः॥ १४८॥ अथ तथाविधसम्मतिदातारमुपालम्भय नाह
ता कम भकखसंकं भाविअ विदलंति संगरिप्पमुहं । आणंद सूरिवयणा लिहिअं संदेहदोलाए ।। १४९ ।।
यदि आनन्द सूरिरौष्ट्रिको न स्यात्तहिं सर्वमपि निर्विकृतिकं तत्प्रत्याख्यानवतां नियमेन कल्पत एवेति नियमाभावेऽप्यभक्ष्यशङ्कां भावयित्वा उद्भाव्य संगरिप्रमुखं द्विदलमित्यानन्दसूरिवचनात्कथं संदेहदोलावल्यां लिखितं ?, तल्लिखने चोभयोरपि प्रवचन| परमार्थानभिज्ञता सर्वजनप्रतीता स्याद् इह यद्यप्यन्त्यमभक्ष्यवर्गाद् विदलवर्गाच्च परित्याजनेन वक्ष्यमाणन्यूनक्रियारूपोत्सूत्रेऽप्यन्तर्भवति तथापि विवक्षer reaर्गे द्विदलवर्गे च प्रक्षेपादाधिक्यं त्वविरुद्धमिति तात्पर्यमिति गाथार्थः ॥ ४९ ॥ अथाधिकोत्सूत्रमुपसंहरन्नाह
एवं स्वरयरकुमए छविहमुस्सुत्तमहिअमिह वृत्तं । नं पायं बहुवार्य अण्णंपि इमाइ जुत्ती ॥ १५० ॥ एवं प्रागुक्तप्रकारेण खरतर कुमतेऽधिकमुत्सूत्रं षड्विधमुक्तं तत्प्रायो बहुवाद - प्रायशो वाहुल्येन बहुः - भूयान् वादो - निजकृतप्रकरणादौ लिखितत्वेन विवादो यत्रेति तत्तथा, अनया युक्त्या अन्यदप्युत्सूत्रजातं तन्मते स्वतो बोध्यमिति गाथार्थः ।। १५० ।।
Jain Educationa International
For Personal and Private Use Only
अधिकोत्थू|त्रोपसंहारः
॥३६० ॥
www.jainelibrary.org