SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे 1134811 जं जम्मि उ अप्पडिए विगड़गयं तं च तंमि पडिअंमि । तप्पडिवक्खी विगई जह घयपडणे तहा भूअं ॥ १४६ ॥ यद्दध्यादिकं यस्मिन्नपतिते - संगरिकादिकेऽपतिते विकृतिगतं निर्विकृतिकं भवति, तच्च दध्यादिकं च तस्मिन् पतिते संगरि| कादिके पतिते तत्प्रतिपक्षी - निर्विकृतेर्विपरीता विकृतिरेव स्यात् यथा घृतेऽपतिते निर्विकृतिकं यदि तक्रादिकं तत्र घृते पतिते विकृतिरेवेति खरतराभिमतानन्दमृरिणा व्याख्यानं कर्त्तव्यं स्यात्, तच कथं न कृतमितिविचार्यमिति गाथार्थः || १४६ ॥ अथेष्टापतिं दूषयितुमाह नेवं संगरिपडणे बिगड़गयं किंपि हुज विगईवि । तेणं तप्पडिएविअ वकखाणे पवयणे मेरा || १४७ || विकृतिवत् संगरकादिपतने किमपि दध्यादिकं विकृतिर्भवेत् तेन कारणेन तदपतितेऽपीति अपिशब्देन व्याख्याने श्रीसिद्ध| सेनसूरिकृते प्रवचने मेरा-मर्यादा स्याद्, अयं भावः - संगरिकादावपतितेऽपि सलवणं दधि निर्विकृतिकं भवति, पतिते तु सुतरां | स्यादित्यपिशब्दघटितं यच्छ्रीसिद्धसेनसूरिणा व्याख्यातं तदेव प्रवचनव्याख्यानमर्यादाविधायि स्यात् न पुनः खरतरमतमभक्ष्यविकल्पनयेति गाथार्थः || ४७|| अथ यावद्विकृतिगतं तावन्निर्विकृतिकप्रत्याख्यानवतां कल्प्यं स्यात्, संगरिकादियोगे चाभक्ष्यत्वादकल्प्यमिति विकल्पं तिरस्कर्तुं नियमाभावमाह जं जं विगइयं खलु तं सवं निधिअंमि कप्पंति । णो निअमो जिणसमए महुमंसाईण सन्भावा ॥ १४८ ॥ यद्यद्विकृतिगतं तत्तत्सर्वं खलुरवधारणे निर्विकृतिक प्रत्याख्यानवतां कल्प्यमिति न नियमः जिनसमये - जैनप्रवचने, कुतो ?मधुमांसादीनामपि तद्भावात् निर्विकृतिकत्वाद्, यदुक्तं प्रवचनसारोद्धार एव - "महुपुग्गलरसयाणं अर्द्धगुलयं तु होड़ संसङ्कं । गुलपु Jain Education International For Personal and Private Use Only संगरिकाया अद्विदलता ।।३५९ ।। www.jainlibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy