________________
श्रीप्रवचनपरीक्षा ४ विश्रामे 1134811
जं जम्मि उ अप्पडिए विगड़गयं तं च तंमि पडिअंमि । तप्पडिवक्खी विगई जह घयपडणे तहा भूअं ॥ १४६ ॥ यद्दध्यादिकं यस्मिन्नपतिते - संगरिकादिकेऽपतिते विकृतिगतं निर्विकृतिकं भवति, तच्च दध्यादिकं च तस्मिन् पतिते संगरि| कादिके पतिते तत्प्रतिपक्षी - निर्विकृतेर्विपरीता विकृतिरेव स्यात् यथा घृतेऽपतिते निर्विकृतिकं यदि तक्रादिकं तत्र घृते पतिते विकृतिरेवेति खरतराभिमतानन्दमृरिणा व्याख्यानं कर्त्तव्यं स्यात्, तच कथं न कृतमितिविचार्यमिति गाथार्थः || १४६ ॥ अथेष्टापतिं दूषयितुमाह
नेवं संगरिपडणे बिगड़गयं किंपि हुज विगईवि । तेणं तप्पडिएविअ वकखाणे पवयणे मेरा || १४७ || विकृतिवत् संगरकादिपतने किमपि दध्यादिकं विकृतिर्भवेत् तेन कारणेन तदपतितेऽपीति अपिशब्देन व्याख्याने श्रीसिद्ध| सेनसूरिकृते प्रवचने मेरा-मर्यादा स्याद्, अयं भावः - संगरिकादावपतितेऽपि सलवणं दधि निर्विकृतिकं भवति, पतिते तु सुतरां | स्यादित्यपिशब्दघटितं यच्छ्रीसिद्धसेनसूरिणा व्याख्यातं तदेव प्रवचनव्याख्यानमर्यादाविधायि स्यात् न पुनः खरतरमतमभक्ष्यविकल्पनयेति गाथार्थः || ४७|| अथ यावद्विकृतिगतं तावन्निर्विकृतिकप्रत्याख्यानवतां कल्प्यं स्यात्, संगरिकादियोगे चाभक्ष्यत्वादकल्प्यमिति विकल्पं तिरस्कर्तुं नियमाभावमाह
जं जं विगइयं खलु तं सवं निधिअंमि कप्पंति । णो निअमो जिणसमए महुमंसाईण सन्भावा ॥ १४८ ॥ यद्यद्विकृतिगतं तत्तत्सर्वं खलुरवधारणे निर्विकृतिक प्रत्याख्यानवतां कल्प्यमिति न नियमः जिनसमये - जैनप्रवचने, कुतो ?मधुमांसादीनामपि तद्भावात् निर्विकृतिकत्वाद्, यदुक्तं प्रवचनसारोद्धार एव - "महुपुग्गलरसयाणं अर्द्धगुलयं तु होड़ संसङ्कं । गुलपु
Jain Education International
For Personal and Private Use Only
संगरिकाया अद्विदलता
।।३५९ ।।
www.jainlibrary.org.