________________
श्रीप्रव- चनपरीक्षा ४विश्रामे ॥३५८॥
दृष्टान्तमाह-किंवत् ?-तरुणवत् , पदैकदेशे पदसमुदायोपचारातरुणप्रभाचार्यः खरतराणां प्रसिद्धः तद्वत् , स च षडावश्यकवालाव-IM संगरिकाया | बोधे पर्युषणादिने पौषधव्यवस्थापनाय 'पूर्णिमासु च तिसृष्वपि चतुर्मासकतिथिवि'त्यत्र 'पूर्णिमासु चतसृष्वपि चतुर्मासकपर्यु
अद्विदलता | षणातिथिषु' इति विकल्प्य उक्तं च सूत्रकृदङ्गवृत्तावित्येवंरूपेण द्वितीयाङ्गवृत्तिमप्यभ्याख्यातवान् , यथा तेन मूढेन नातः परं कोऽपि सूत्रकृदङ्गवृत्तेर्वाचयिता ज्ञाता वा श्रोता वा भविष्यतीतिनिश्चित्यालीकैव सम्मतिर्दर्शिता तथाऽनेनापि, जिनदत्तादारभ्याध यावत्त. थामतसम्मतिदानेऽस्य गृहरीतिः, यतो जिनदत्तेन नवपदप्रकरणवृत्तिस्तथैवाभ्याख्याताऽतो मूलाचार्यप्रवृत्तिः सर्वैरप्यभ्युपगतेति| गाथार्थः ॥१४४।। अथ प्रवचनसारोद्धारवृत्तेरभिप्रायमाह_____ नबित्तीए संगरपमुहापडिएवि उत्तरूबदहि । विगइगयं विण्णेअं तप्पडिए पुण भवे नियमा॥१४५।।
तद्वृत्ती-प्रवचनसारोद्धारवृत्तौ उक्तरूपलवणादिसंयुक्तदधि संगरिप्रमुखापतितेऽपि-संगरादिके अपतितेऽपि विकृतिगतं निर्विक|तिकं ज्ञेयं, पतिते पुनः-तत्र संसरादौ पतिते तु नियमात-निश्चियेन निर्विकृतिकमेव भवेत , प्रवचनसारोद्धारवृत्तिर्यथा “दधिवि|कृतिगतान्याह-"दहिए विगहगयाई घोलवडा घोलसिहरिणी करंयो । लवणकणदहिअमहिअं संगरिगाइंमि अप्पडिए ।॥१॥"त्ति, दधिविषये विकृतिगतानि पञ्च, घोलवटकानि, तथा घोलो-वस्वगलितं दधि तथा शिखरिणी-करमथितखण्डयुक्तदधिनिष्पन्ना,तथा| करम्बको दधियुक्तकरनिष्पन्नः, तथा लवणकणयुक्तं दधि मथितं राजिकारवाटकमित्यर्थः, तच्च संगरिकादिके अपतितेऽपि वि. |कृतिगतं भवति, संगरिकापुंस्फलशकलादौ पतिते पुनर्भवत्येव २८॥ इति गाथार्थः ॥ ४५ ॥ अथ खरतरामिप्राय दूषयितुं । युक्त्यन्तग्माह
॥३५८॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org