SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव- चनपरीक्षा ४विश्रामे ॥३५८॥ दृष्टान्तमाह-किंवत् ?-तरुणवत् , पदैकदेशे पदसमुदायोपचारातरुणप्रभाचार्यः खरतराणां प्रसिद्धः तद्वत् , स च षडावश्यकवालाव-IM संगरिकाया | बोधे पर्युषणादिने पौषधव्यवस्थापनाय 'पूर्णिमासु च तिसृष्वपि चतुर्मासकतिथिवि'त्यत्र 'पूर्णिमासु चतसृष्वपि चतुर्मासकपर्यु अद्विदलता | षणातिथिषु' इति विकल्प्य उक्तं च सूत्रकृदङ्गवृत्तावित्येवंरूपेण द्वितीयाङ्गवृत्तिमप्यभ्याख्यातवान् , यथा तेन मूढेन नातः परं कोऽपि सूत्रकृदङ्गवृत्तेर्वाचयिता ज्ञाता वा श्रोता वा भविष्यतीतिनिश्चित्यालीकैव सम्मतिर्दर्शिता तथाऽनेनापि, जिनदत्तादारभ्याध यावत्त. थामतसम्मतिदानेऽस्य गृहरीतिः, यतो जिनदत्तेन नवपदप्रकरणवृत्तिस्तथैवाभ्याख्याताऽतो मूलाचार्यप्रवृत्तिः सर्वैरप्यभ्युपगतेति| गाथार्थः ॥१४४।। अथ प्रवचनसारोद्धारवृत्तेरभिप्रायमाह_____ नबित्तीए संगरपमुहापडिएवि उत्तरूबदहि । विगइगयं विण्णेअं तप्पडिए पुण भवे नियमा॥१४५।। तद्वृत्ती-प्रवचनसारोद्धारवृत्तौ उक्तरूपलवणादिसंयुक्तदधि संगरिप्रमुखापतितेऽपि-संगरादिके अपतितेऽपि विकृतिगतं निर्विक|तिकं ज्ञेयं, पतिते पुनः-तत्र संसरादौ पतिते तु नियमात-निश्चियेन निर्विकृतिकमेव भवेत , प्रवचनसारोद्धारवृत्तिर्यथा “दधिवि|कृतिगतान्याह-"दहिए विगहगयाई घोलवडा घोलसिहरिणी करंयो । लवणकणदहिअमहिअं संगरिगाइंमि अप्पडिए ।॥१॥"त्ति, दधिविषये विकृतिगतानि पञ्च, घोलवटकानि, तथा घोलो-वस्वगलितं दधि तथा शिखरिणी-करमथितखण्डयुक्तदधिनिष्पन्ना,तथा| करम्बको दधियुक्तकरनिष्पन्नः, तथा लवणकणयुक्तं दधि मथितं राजिकारवाटकमित्यर्थः, तच्च संगरिकादिके अपतितेऽपि वि. |कृतिगतं भवति, संगरिकापुंस्फलशकलादौ पतिते पुनर्भवत्येव २८॥ इति गाथार्थः ॥ ४५ ॥ अथ खरतरामिप्राय दूषयितुं । युक्त्यन्तग्माह ॥३५८॥ in Education tembon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy