SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ संगरिकाया अद्विदलता श्रीप्रवचनपरीक्षा ४विश्रामे ॥३५७॥ MUMBAIIALHARIFA क्रियमाणे द्विदलत्वप्रतिपादिका सम्मतिन दर्शिता, किंतु फलिकावर्गगतत्वप्रतिपादिका,मापि द्विदलत्वसिद्धये स्याद्यदि यद्यत्फलिकावर्गगतं तत्तत्सर्व द्विदलमिति नियमः स्यात् , स च नास्ति, यतः फलिकावर्गगतमपि राजिकादिकं द्विदलं,तच्च संदेहदोलावलीवृत्तिकारस्याप्यभिमतं, यतः फलिकाः प्रायो द्विदला भवन्तीति तेनानन्तरमुक्तम् , अत्र प्रायोग्रहणात फलिकावत्संगरिकादिकमपि | द्विदलं न भवतीति वृद्धवादात , तथैव तीर्थे प्रवृत्तिदर्शनाच्चेत्यस्माभिरुक्तः कथं फलिकावर्गगतत्वप्रतिपादिका सम्मतिस्त्राणायेति स्वगलपादुकाऽनेन जनेन नावगता, नहि पञ्चन्द्रियत्वेन साम्ये देववन्मनुष्या अपि चारित्रानधिकारिणः संपद्यन्ते, किंच-आनन्दसूरिकृतवृत्तिः सम्मतितया प्रदर्शिता,मा च वृत्तिः सम्प्रत्यनुपलभ्यमानापि वात्तमानिकसर्वसम्मतश्रीसिद्धसेनसृरिकृतप्रवचनसारोद्धारवृत्या सह विसंवादिनी कथमन्येषां प्रमाणं स्यात ?.किंच-संदेहदोलावलीवृत्तिकारकाले विद्यमानायामपि वृत्तौ तां विहाय कथं तद्विसंवादिनी खपुष्पमिवासती सम्मतितया प्रदर्शिता,तस्माद्यथा तिथिवृद्धौ प्रथमैत्र तिथिः प्रमाणमितिप्रदर्शनार्थ श्रीउमास्वातिवाचककृता विचारवल्लभा सम्मतितया प्रदर्शिता तथाऽसौ वृत्तिरपि बोध्या.तेन विदुषा संदेहदोलावलीवृत्तिकारोऽसंबद्धप्रलापी दूरत एव परिहर्तव्यः,अत एवास्मदीया वृद्धा यथा स्तनिकानां शतपदी तथा खरतराणां संदेहदोलावलीति गाथार्थः ॥ १४३ ।। अथैवं कथमसंगतसम्मतिप्रदर्शनमित्यत्र हेतुमाहजं बलु अन्जप्पभिड तवयणविसारओ नको होही। इअ मुणिऊण लिहिअं मृढमणेणेव तरुणुव ।। १४४ ॥ यस्मात्कारणात् खलुरवधारणे क्रियया सह योजनीयः,अद्यप्रभृति-इदानींतनकालादारभ्याग्रे तद्वचनविशारदः-प्रवचनसारोद्धारपरमार्थवेत्ता कोऽपि 'न होही ति न भविष्यत्येवेतिज्ञात्वा महमनमा-अजानावृतचित्तेन नेन लिखितमिति, असंबद्धमम्मतिदाने marwINA MPIRITIALISAR ॥३५७॥ For Persona Pivo
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy