Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 455
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२॥ HIRWISHNOLONESHI amar NaraPAHINILIWAPARIHATTARRHOEATURMILAPHIARP ISMATHIMITA RAM in and पलीणो,तत्थ ढड्ढरसावो,सो सरीरचिन्न काऊण साहूण पडिस्सयं वच्चति, ताहे ढढरेण तिन्नि निसिहीयाओ कयाओ,एवं सो इरिश्रा- ईर्यापाथिदि ढइढरेण सरेण करेति,सो पुण मेहावीतं उवधारेति,सो तेणेव कमेण अतिगओ,सब्वेसिं साहूणं वंदणं कयं,सो सावओन वंदिओ,ताहे| काविचारः आयरिएहि भणिअं-नवगसइढो सित्ति,पच्छा पुच्छति।। इति श्रीआव०चूणौँ श्रीआर्यरक्षितकथानके, तथा"चउवीसत्थएणे भंते। जीवे कि जणइ ?, चउवीसन्यएणं दंसणविसोहिं जणइ९" इति श्री उत्त-२९,एतट्टीकायां-मामायिकं च प्रतिपत्तुकामेन तत्प्र-६६ णेतारः स्तोतव्याः, ते च तत्वतस्तीयकृत एवेति तत्सूत्रमाह-चतुर्विंशतिस्तवेनैतदवसप्पिणीप्रभवतीर्थक्रदुत्कीर्तनात्मकेन दर्शनं -सम्यक्त्वं तस्य विशुद्धिः-तदुषघातिकर्मापगमेन निर्मलीभवनं दर्शनविशुद्धिस्तां जनयति९ उत्त० वृ०, अत्र सामायिकं च प्रतिपतुकामेनेत्यादिग्रन्थसंगतिघटकवचसा तीर्थकृदुत्कीर्तनपूर्वकमेव सामायिक भणितं, तच्चर्यापूर्वकमेव सामायिकं कुर्वतः स्यात् ,नान्यथेति सूक्ष्मधिया पर्यालोच्यं, किंच-नवपदप्रकरणादिकाम स्वयमादावेवेर्या प्रतिकामयन्तः कथं निजकृतिषु मामायिके पश्चादीर्येति वदेयुः?, नहि स्वपदे कुठारं शठोऽपि कुरुते, तस्मात् पश्चादीयेति न महानिशीथोक्तप्रयोजनवती, किंतु भिन्नार्थेत्यायनेक-|| युक्तिविस्तरार्थिना मत्कृतामीर्यापथपविशिकां विलोकयिष्यन्तीति धिया नात्र ता युक्तयः प्रदश्यन्ते, किंतु किंचित् स्थू रवीगम्यं यथा 'इति चेत्' पूर्वोक्तं चेत्तर्हि सामायिकमपि शुद्धचेतसा कर्त्तव्यं, शुद्धिविधात्री तु प्रथमा ईर्याप्रतिक्रान्ति वाङ्करूपा, द्वितीया | पश्चादीर्येत्यादिलक्षणा विकल्पिता-भिन्नार्थाप्येककार्यतया विकल्पितेति वास्तवारोपरूपमीर्यापधिकायुगं तब मते योग्य,परं ध्रुवाङ्कत्यागे-प्रथमेर्याप्रतिक्रान्तिपरित्यागे किं प्रमाणं ,न किमपीत्यर्थः,एतावता चित्तशुद्धिहेतुं प्रथमेर्यां परित्याज्य द्वितीयां च निष्प्र योजनांये प्रतिकामयन्ति ते महाऽज्ञानिनो विपरीतोत्सूत्रभापिण इति गाथार्थः ॥२२६।। अथ स्थलयुक्त्यैव तात्पर्यमाह ॥४२१॥. MERIRANI RANIHINiltrati DINARTNEmmarAAMAITRINCIDHAUTARIRRITUATHIMIRMAINMENITISHALIP m antritiou Iain Education International For Personal and Private Use Only www.byong

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498