Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 470
________________ चतुर्थीपयु पणाः श्रीप्रवचनपरीक्षा विश्रामे ॥४३६॥ DAINIK ANALYTENTINENINGINEERIHITS उपकरण-प्रतिक्रमणादिक्रियासाधकतमे मुखवस्त्रिकारजोहरणादौ प्रतिषिद्धे-श्राद्धानां नोचितमित्युपदेशदानादिना त्याजिते 'कारणाभावे कार्यस्याप्यभाव' इति न्यायात तत्कार्यम्-आवश्यकक्रियारूपं प्रतिक्रमणं तदपि श्रावकाणां निषिद्धं, मुखवत्रिकाद्यभावे प्रतिक्रमणासंभवात् , केचिद् वृद्धास्तु प्रतिषेधं विपरीतं भणन्ति-प्रथमं तेन प्रतिक्रमणं श्रावकाणां प्रतिषिद्धं,पश्चात्कार्य निषिद्धे | कारणस्यानुपयोगान्मुखवस्विकादि निषिद्धं, तदपि बहुकालान्तरितं,यदा पौर्णिमीयकैबहिष्कृतस्तदानीं प्रतिक्रमणं निषिद्धं, कियता कालेन तथाविधसामग्रीयोगात सं० १२१३ वर्षे छउणयग्रामे नाटीसांनिध्यात मुखवस्त्रिकादि प्रतिषिद्धमिति गाथार्थः।।१६।। अथ पुनरप्युत्सूत्रमुद्भावयितुमेतत्प्रवृत्तिकालसंप्रतिकालयोर्विरोध दर्शयन् प्रथमं पर्युषणास्वरूपमाह पजोसवणापुवं चउथिदिणे सयवईइ वयणाओ। जं आयरणाहरणं पजोसवणाचउत्थीए ॥१७॥ शतपदीवचनात-महेन्द्रसिंहमूरिकृतशतपदीनाम्नः स्तनिकमतसामाचारीग्रन्थात् पूर्वम्-आञ्चलिकमतप्रवृत्तिकाले पर्युषणा चतुर्थीदिनेऽभ्युपगताऽभूत् , पौणिमीयकमतान्निर्गत्याश्चलिकमताकर्षकेण चतुर्थीपयुषणा न त्यक्तत्यर्थः, यद्-यस्मात्कारणादाचरणोदाहरणे चतुर्थ्यां पर्युषणा दर्शिता, आचरणाद्वारे अशठाचरणाप्रमाणकरणाय श्रीकालिकाचार्यप्रवर्तिता चतुर्येवोदाहरणतया दर्शिता, नथाहि-"जं जीअं सोहिकर संवेगपरायणेण दंतेण । इक्केणवि आइपणं तेण उ जीएण ववहारो॥१।। इति व्यवहारे उ०१०, इति कल्पनिशीथव्यवहारग्रन्थत्रयाभिप्रायात् ज्ञायते विशिष्टपुरुषा एव केचिदशठत्वेनात्र मन्तव्याः, तदाचरितं तु प्रमाणमेव, यथा कालकायैः पर्युषणाऽऽचरिता, तथाहि "जुग्गप्पहाणेहिं चउत्थी कारणे पवत्तिा , सा चेव अणुमया सबसाहूणं"ति निशीथे १०.पर्युषणाकल्पे चेत्यादि यावदाचरणाद्वारप्रान्ते इत्येवंरूपमन्यदप्यशठाचरितंप्रमाणमेव २१ इत्यशठाचरणाविधिः १०२" ॥४३६॥ in Education tembon For Personal and Private Use Only www.minelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498