Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 471
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ॥४३७॥ इति शतपचाम्, अत्र यदि तेषां चतुर्थी अप्रमाणमभविष्यतहिं आचरणाद्वाररचनाचा एवासंभवः, प्रयोजनाभावात् संभवे वाऽशठाचरिता चतुर्थीतिनिदर्शनासंभवात्, तस्मात् माहेन्द्रसूरिणा सं० १२९४ वर्षे शतपदी पूर्वशतपदीतोऽशेन विस्तरवती रचिता | तदानीं चतुयैव पर्युषणात्वेनाभिमतेति दृश्यं इति गाथार्थः ||१७|| अधाञ्चलिकमले कतिदिनैः पर्युषणेत्याह एगुणवण्णदिणेहिं पज्जोसवणावि तम्मए तेणं । अभिवद्धिएवि सावणमद्दवए सावणाइंमि ॥ १८॥ एकोनपञ्चाशत्या दिनैः पर्युषणा तन्मते तेन कारणेन येन कारणेन चतुर्थ्यां पर्युषणा, अयं भावः- आञ्चलिकस्तावत् पूर्णिमापक्षार्भिर्गतः, पूर्णिमापक्षस्तु पूर्णिमायामेव पाक्षिकं चतुर्मासकं च चतुर्थ्यां च पर्युषणेतिकृत्वाऽयमपि तथैव कृतवान् तथा च पूर्णिमातचतुर्थ्यां दिन गणनया एकोनपञ्चाशदेव दिना भवन्ति, श्रावण भाद्रपदेऽभिवर्द्धितेऽपि 'श्रावणादौ' श्रावणप्रथम भाद्रपदयोः पर्युषणाऽऽसीद्, अयं भावः - यथा चन्द्रसंवत्सरे तथा श्रावण भाद्रपदयोवृद्धावपि परं दिनगणनया श्रात्रणे प्रथमभाद्रपदं चैकोनपञ्चाशता दिनैर्भवत्यत एव एके श्रावण भाद्र पदाधिकमासयोः पर्युषणामेकोनपञ्चाशता दिनैः कुर्वते अपरत्वेको नाशीत्याऽपीति शतप| ग्रामेवाचरणावैचित्र्यद्वारे भणितं, न चैतदाश्चलिकव्यतिरिक्तानामेवेति शङ्कनीयं यथासंभवं क्वचिदेतस्यापि कम्मिश्रित्पक्षेऽन्तः पातिस्वाद्, अन्यथा एके चैत्यवासं कुर्वन्त्येके च वसतिनिवासं १ एक पढमं होइ मंगलं अपरं तु हव २ चैत्यवन्दनायामेके नमः सिद्धेभ्य इत्येकपदमपरे त्वेकमपि न भणन्ति३ एके नमस्काराद्युपधानविधि मन्यन्ते अपरं तु न४ इत्यादि यावदेके सामायिके श्रावकाणां | प्रथममीर्यापथप्रतिक्रमणमपरं तु सामायिकग्रहणानन्तरं १८ एके पवेतिथिः प्रतिक्रमणवेलायां अपरं तु सूर्योदये२६ इत्यादावेकस्मिन् पक्षेऽस्याप्यन्तर्भावाद्, अन्यथा तृतीयपक्षाभ्युपगमे चैत्यवमत्यतिरिक्तवासादिप्रसङ्गेनातिव्याकुलता स्थान, तस्मात्क्वचिद् Jain Educationa International For Personal and Private Use Only चतुर्थीपयुषणा ॥४३७।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498