Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
अंचलमतोत्पत्तिः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३०॥
म पुननरसिंहः क्रमेण कियता कालेन पर्यटन ककरग्रामासन्ने छउणयग्रामे प्राप्तः,तत्र च तन्मतिका-पौर्णिमीयकमतरता लोचन- रहिता नादानाम्नी श्राद्धी महर्द्विका वृद्धा च वयसा कुटुम्बमान्या चासीदिति गाथार्थः ॥३॥
तीए वंदणदाणावसरे मुहपत्तिआवि णो पत्ता । देहंचलेण वंदणमिअ भणिअं तेण पावेण ॥४॥ नया बन्दनदानावसरे 'मुखपत्रिका' मुखवस्त्रिकापि नो प्राप्ता, तदानीं तेन पापेन नरसिंहेन देवश्चलेन वन्दनकमिति भणित|मिति गाथार्थः ॥ ४ ॥ अथ तन्मतसान्निध्यदाच्या नाड्याः स्वरूपमाह-- सा पुण पुवं पुषिणमगुरूण केणावि दृमिआ आसी । नरसिंहस्सवि भइणी दोहिवि पयडीकयं कुमयं ॥५॥
मा नाढी निज दुम्बे बहुमान्या केनचिद् पौर्णिमगुरुणा-पौर्णिमीयकाचार्येण 'दुमिति दृमिता दोयां प्रापिताऽऽसीद् , अयं भावः-कश्चिदाचार्यः तत्र प्राप्तः, तेन च तत्रत्यथाद्धादिसमुदायो धर्मनिर्वाहणोदन्तेन पृष्टः, तेन च नाढीप्रसादेनोक्तं, तदानीमाचायोंऽपि कीदृशी नाढी ?,देवगुरुप्रसादेनेति कथं नोच्यते ? इत्युक्तवान् ,एकदा च वन्दनकदानावसरे नाढी नासीत् , कुटुम्बेन चोक्तं-यावन्नाढी नायाति तावत्प्रतीक्षणीयम् , आचार्यश्च तन्मानम्लानीकृते तामन्तरेणैव वन्दनकं दापितवान् , तदुदन्तं च स्वरूपं | चाकर्ण्य मा नाड्यपि सामाऽभूत् , तद्वृत्तान्तं च निशम्य नरसिंहस्तत्रागतः,मा च तस्य भगिनी,वन्दनकदानावसरे दैवयोगात् | तस्या एव मुखवखिका न प्रभूता, नरसिंहेन चोक्तं-हे नाढि! नास्त्यागमे मुखबस्त्रिका श्राद्धानामिति प्ररूपणया तव मानम्लानिकराचार्यानुरक्तश्राद्धसमुदायस्य मुखवत्रिकात्याजनेन तवामा प्रमाणपदवीं नेष्यामो, देह्यश्चलेन द्वादशावर्त्तवन्दनकं, दत्तं च तया सकुटुंबिकया तत , ततो दृग्विकलनाटिएकाक्षनरसिंहाभ्यां कारणानुरुपं कार्यमिति न्यायादाञ्चलिकमतोत्पत्तिरिति द्वाभ्यां कुमतं प्रक
॥४३०॥
lain ducational
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498