Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
apse
श्रीप्रव- चनपरीक्षा ४विश्रामे ॥४३२।।
मुखवस्विका यतीनां लिङ्गं तच्च श्रावकाणां नो युक्तम्-उचितं भवेदिति तद्वचनमितिगाथार्थः ।।९।। अथातिप्रसङ्गेन पयितुमाह- मुखपोतिपोत्तिअमित्तणं जइ लिंग किं नाम नेह सामइएसमणो इवत्ति समए भणिओवि जओ जिणिंदेहिं॥१०॥ कासिद्धिः
पोत्तिका-मुखवस्त्रिका तन्मात्रेण यदि लिङ्गं यतीनां-साधूनां लिङ्गं वा, नामेति कोमलामन्त्रणे. किम् ?-इह-जगति प्रबचने वा सामायिके न स्यात?, तत्र तु सुतरां स्यादित्यर्थः,तत्र हेतुमाह--'समणेत्यादि, यतः कारणात समये-सिद्धान्ते जिनेन्द्रैःश्रमण इवेति-श्रावकः श्रमण इव सामायिके भणितोऽपि, अयं भावः-मुखवत्रिकामात्रेण यदि श्रावकः श्रवणलिङ्गीस्यात्तर्हि तीर्थकरैः सामायिके श्रमण इव श्रावको भणितः, तच तन्मते न युक्तम् , अतः सामायिकमपि परिहरणीयं स्याद् यतिसमताभवनहेतुत्वा-101 |दितिगाथार्थः ॥१०॥ अथ श्रावकसामायिकं घटिकाद्वयप्रमाणं, तच साधुभिर्नाङ्गीकृतमतो न यतिसमतेति निराकर्तुमाह--
मुणिजणअंगीकरणा लिङ्गं जइ सुद्धसदहणमाई । अन्भतरमवि बज्ज्ञ अरिहनमुक्कारमाईणि ॥११॥
अत्र यथा श्रावकाणां सामायिकमल्पकालीनं न साधुसमतामूचकं तथा मुखवस्त्रिकादिग्रहणमपि यावत्सामायिकादिक्रियोपयोगि स्वल्पकालीनमेवेति कथं माधुसमतामूचकमिति सत्यामपि प्रतिवन्यां युक्त्यन्तरमाह-'मणि'त्ति मुनिजनाङ्गीकरणाद्यदि लिङ्गमर्थात् मुखपोतिका, तहीति गम्यं, शुद्धश्रद्धानाद्याभ्यन्तरमपि पुनर्वाह्यमहनमस्कारादीनि यतिभिर्यायजीवमङ्गीकृतानि तथैव श्रावकैरपीति तवाभिप्रायेण साधुसन्ता श्रावकाणां नोचितेति श्रावकैस्तान्यपि परिहर्तव्यानि भवेयुरिति गाथार्थः ॥११॥ अथ श्रा|वकाणां सामायिकमभ्युपगच्छता स्तनिकैनावश्यं मुखवत्रिकाऽभ्युपगन्तव्येत्यत्र युक्तिमाहसामाइअंमि उ कप समणो इव मावओ हवइ जम्हा । इअवयणा मुणिलिंग कहंचि न विरुद्धमिह समए॥१२॥ ॥४३२॥
RANIPHSINAGARIKRAMNIRAINRNIMARSTHANIHEDPRIL SARANARTHATARIAHISHANGARPAIMIMIHITHILINDAIHIRANICHIN
M CITHILIENNATHERINility
Jan Education Inter
For Personal and Private Use Only
www.
byorg

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498