________________
apse
श्रीप्रव- चनपरीक्षा ४विश्रामे ॥४३२।।
मुखवस्विका यतीनां लिङ्गं तच्च श्रावकाणां नो युक्तम्-उचितं भवेदिति तद्वचनमितिगाथार्थः ।।९।। अथातिप्रसङ्गेन पयितुमाह- मुखपोतिपोत्तिअमित्तणं जइ लिंग किं नाम नेह सामइएसमणो इवत्ति समए भणिओवि जओ जिणिंदेहिं॥१०॥ कासिद्धिः
पोत्तिका-मुखवस्त्रिका तन्मात्रेण यदि लिङ्गं यतीनां-साधूनां लिङ्गं वा, नामेति कोमलामन्त्रणे. किम् ?-इह-जगति प्रबचने वा सामायिके न स्यात?, तत्र तु सुतरां स्यादित्यर्थः,तत्र हेतुमाह--'समणेत्यादि, यतः कारणात समये-सिद्धान्ते जिनेन्द्रैःश्रमण इवेति-श्रावकः श्रमण इव सामायिके भणितोऽपि, अयं भावः-मुखवत्रिकामात्रेण यदि श्रावकः श्रवणलिङ्गीस्यात्तर्हि तीर्थकरैः सामायिके श्रमण इव श्रावको भणितः, तच तन्मते न युक्तम् , अतः सामायिकमपि परिहरणीयं स्याद् यतिसमताभवनहेतुत्वा-101 |दितिगाथार्थः ॥१०॥ अथ श्रावकसामायिकं घटिकाद्वयप्रमाणं, तच साधुभिर्नाङ्गीकृतमतो न यतिसमतेति निराकर्तुमाह--
मुणिजणअंगीकरणा लिङ्गं जइ सुद्धसदहणमाई । अन्भतरमवि बज्ज्ञ अरिहनमुक्कारमाईणि ॥११॥
अत्र यथा श्रावकाणां सामायिकमल्पकालीनं न साधुसमतामूचकं तथा मुखवस्त्रिकादिग्रहणमपि यावत्सामायिकादिक्रियोपयोगि स्वल्पकालीनमेवेति कथं माधुसमतामूचकमिति सत्यामपि प्रतिवन्यां युक्त्यन्तरमाह-'मणि'त्ति मुनिजनाङ्गीकरणाद्यदि लिङ्गमर्थात् मुखपोतिका, तहीति गम्यं, शुद्धश्रद्धानाद्याभ्यन्तरमपि पुनर्वाह्यमहनमस्कारादीनि यतिभिर्यायजीवमङ्गीकृतानि तथैव श्रावकैरपीति तवाभिप्रायेण साधुसन्ता श्रावकाणां नोचितेति श्रावकैस्तान्यपि परिहर्तव्यानि भवेयुरिति गाथार्थः ॥११॥ अथ श्रा|वकाणां सामायिकमभ्युपगच्छता स्तनिकैनावश्यं मुखवत्रिकाऽभ्युपगन्तव्येत्यत्र युक्तिमाहसामाइअंमि उ कप समणो इव मावओ हवइ जम्हा । इअवयणा मुणिलिंग कहंचि न विरुद्धमिह समए॥१२॥ ॥४३२॥
RANIPHSINAGARIKRAMNIRAINRNIMARSTHANIHEDPRIL SARANARTHATARIAHISHANGARPAIMIMIHITHILINDAIHIRANICHIN
M CITHILIENNATHERINility
Jan Education Inter
For Personal and Private Use Only
www.
byorg