SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ मुखपोतिकासिद्धिः श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३३॥ "सामाइमि उकए समणो इव सावओ हवइ जम्हा। एएण कारणणं बहुसो सामाइअंकुजा॥१॥" इति सिद्धान्तवचनं तत्राद्यार्धवचनादिह-प्रवचने 'समए'त्ति कालविशेषावसरे सामायिकादिक्रियाकरणकाले कथश्चिन्मुनिलिङ्ग-साधुलिङ्गानुकारि चिलु श्रावकाणामपि न विरुद्धम् , अन्यथा श्रमण इवेत्यादिवचनासंभवाद् , अत्रेवशब्दो छुपमावाची, सा च भूयोमिः समानधर्मैरेव स्याद् , यतः 'तद्भिन्नत्वे सति तद्गतभूयोऽसाधारणधर्मवच्चं सादृश्य मिति सादृश्यलक्षणं, न च तत्राध्यवसायिरूपं ग्राह्यं, बाह्यचिहमन्तरेण तथाव्यवहाराभावान ,तत्र सादृश्यं मिन्नत्वं चैव-माधूनां क्रियोपयोगि रजोहरणमुखवखिकादि तथा श्रावकाणां चवलकमुखवत्रिकादि, एवं साम्येऽपि साधूनां सत्रौणिकनिषद्याद्वयोपेतं पट्टकस्यूतद शिकाकलितं रजोहरणं श्रावकाणां तु दण्डमात्रनिवद्धदशिकात्मकं नाम्नाऽपि चवलकरूपं रजोहरणं, मुखवत्रिकाऽपि साधूनां मुखप्रमाणा, श्रावकाणां तु पोडशाङ्गुलप्रमाणा, तथा परिहितचोलपट्टकः साधुः कच्छोटिकासंयुक्तपरिहितवस्त्रः श्रावकः, सवेणीकमस्तकः श्रावको लुश्चितकेशमस्तकस्तु साधुः, म च यावजीवामिग्रही श्रावकस्तु परिमितकालाभिग्रही चेत्यादि वैसदृश्यमपि बोध्यं, अत एव श्रमणवच्छावकः सामायिके भणितः, तथा च कथंचित्सादृश्यं न मुखवखिकादिचिह्नमन्तरेण स्यादिति सिद्धान्तयुक्त्यैव मुखवस्त्रिकादौ धर्मसाधनोपकरणे सिद्धे नत्प्रतिषेधवचनं तीर्थासम्मतं महामिथ्यात्वमोहनीयबन्धहेतुरितिगाथार्थः ॥१२॥ अथ व्यवहारनयाभिप्रायेण सामायिकस्वरूपमाह-- धम्मोबगरणरहिओ कयमामइओऽवि अकयसामइओ।ववहारनए साह जह लिंगायारपरिचत्तो ॥१३।। धर्मोपकरणानि-ओहरणमुखवत्रिकादीनि ते रहितः कृतसामायिकोऽप्यकृतसामायिको व्यवहारनये भवति, रजोहरणाद्युपकरणशून्यः मन् "करेमि भंते ! मामाइ" इत्यादिपाठोच्चारेण सामायिकपरिणामवानपि व्यवहारनये सामायिकवान न म्याद , ॥४३३॥ in Education tembon For Personal and Private Use Only Laww.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy