________________
M PH
।
मुखपोतिकासिद्धिः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३१॥
टीकृतमितिगाथार्थः ।।५॥ अथ नाळ्या किं कृतमित्याह
तीए सूरिपयंपिअ दवाविअं अट्ठसहसदविणेणं । तस्सज्जरकखिएणं नामेणं चिइनिवासीहिं॥३॥ तया नाढ्या अष्टमहस्रद्रविणदानेन चैत्यनिवासिभिः-नटीपीयचैत्यवासिमूरिभिरार्यरक्षितेन नाम्ना-आर्यरक्षितमूरिरिति नाम्ना सरिपदं दापितमितिगाथार्थः ॥६॥ अथ नरसिंहेन किं कृतमित्याहनिअमयवुडदिनिमित्तं पावय गिरिकालिआभिहा देवी । आराहिआ य मिच्छादिट्ठी इगवीसुवासेहिं ॥७॥
निजमतवृद्धिनिमित्तं पावकगिरी या कालिकाभिधा-कालिकानाम्नी मिथ्यादृष्टिहिँमाप्रिया देवी मा एकविंशत्योपवासैराराधिता-स्वायत्तीकृतेतिगाथार्थः ॥८॥ अथ तदनन्तरं नरसिहः किं कृतवानित्याह
पञ्चकवा चकेसरि अम्हंति मुसंवइंसु सो पावो । पावजणाणं पुरओबुग्गहवयणं पयासंतो ॥८॥ अस्माकं चक्रेश्वरी प्रत्यक्षेति मृषा अवादीत् स नरसिंहः पापो-नबीनमताकर्षणामिनिवेशमिथ्यात्वपापलिप्तः पापजनानां पुरतः-तदुचितपर्पदि व्युत्ग्रहवचनं प्रकाशयन मुग्धजनान , विप्रतारयन्नित्यर्थः ॥८॥ अथ मुग्धजनानां विप्रतारणमुत्सूत्रवचनरेव स्यादिति तान्याह
उस्सुत्तं पुण पयहं पढमं मुहपोइआइ पडिसेहो । जुत्ती जइलिंग तंणो जुत्तं मावयाण भवे ॥९॥ उत्सूत्रं पुनः प्रकटं तन्मतोत्पत्तिकालादारभ्याद्य यावत्सर्वजनप्रतीतं प्रथमं लुम्पाकानां प्रतिमाप्रतिषेधवत् , मुखपोतिका-मुखवत्रिका तस्याः प्रतिषेध इति पूर्वार्द्धन प्रथमोन्मत्रमाविष्कृतं, अथ उत्तरार्धन तदुद्भावितां युक्तिमाह-'जुत्ति'त्ति युक्तिस्तत्र
R IRAM ATIPAHITIHARIENDSHAHITTERIAL ATLABEANINTENTISTAB ASIRAMAILOPMILAMMARDARJEHRALLY
॥४३१॥
in Education Interbon
For Personal and Private Use Only
www.jainelibrary.org