SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ M PH । मुखपोतिकासिद्धिः श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३१॥ टीकृतमितिगाथार्थः ।।५॥ अथ नाळ्या किं कृतमित्याह तीए सूरिपयंपिअ दवाविअं अट्ठसहसदविणेणं । तस्सज्जरकखिएणं नामेणं चिइनिवासीहिं॥३॥ तया नाढ्या अष्टमहस्रद्रविणदानेन चैत्यनिवासिभिः-नटीपीयचैत्यवासिमूरिभिरार्यरक्षितेन नाम्ना-आर्यरक्षितमूरिरिति नाम्ना सरिपदं दापितमितिगाथार्थः ॥६॥ अथ नरसिंहेन किं कृतमित्याहनिअमयवुडदिनिमित्तं पावय गिरिकालिआभिहा देवी । आराहिआ य मिच्छादिट्ठी इगवीसुवासेहिं ॥७॥ निजमतवृद्धिनिमित्तं पावकगिरी या कालिकाभिधा-कालिकानाम्नी मिथ्यादृष्टिहिँमाप्रिया देवी मा एकविंशत्योपवासैराराधिता-स्वायत्तीकृतेतिगाथार्थः ॥८॥ अथ तदनन्तरं नरसिहः किं कृतवानित्याह पञ्चकवा चकेसरि अम्हंति मुसंवइंसु सो पावो । पावजणाणं पुरओबुग्गहवयणं पयासंतो ॥८॥ अस्माकं चक्रेश्वरी प्रत्यक्षेति मृषा अवादीत् स नरसिंहः पापो-नबीनमताकर्षणामिनिवेशमिथ्यात्वपापलिप्तः पापजनानां पुरतः-तदुचितपर्पदि व्युत्ग्रहवचनं प्रकाशयन मुग्धजनान , विप्रतारयन्नित्यर्थः ॥८॥ अथ मुग्धजनानां विप्रतारणमुत्सूत्रवचनरेव स्यादिति तान्याह उस्सुत्तं पुण पयहं पढमं मुहपोइआइ पडिसेहो । जुत्ती जइलिंग तंणो जुत्तं मावयाण भवे ॥९॥ उत्सूत्रं पुनः प्रकटं तन्मतोत्पत्तिकालादारभ्याद्य यावत्सर्वजनप्रतीतं प्रथमं लुम्पाकानां प्रतिमाप्रतिषेधवत् , मुखपोतिका-मुखवत्रिका तस्याः प्रतिषेध इति पूर्वार्द्धन प्रथमोन्मत्रमाविष्कृतं, अथ उत्तरार्धन तदुद्भावितां युक्तिमाह-'जुत्ति'त्ति युक्तिस्तत्र R IRAM ATIPAHITIHARIENDSHAHITTERIAL ATLABEANINTENTISTAB ASIRAMAILOPMILAMMARDARJEHRALLY ॥४३१॥ in Education Interbon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy