________________
अंचलमतोत्पत्तिः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४३०॥
म पुननरसिंहः क्रमेण कियता कालेन पर्यटन ककरग्रामासन्ने छउणयग्रामे प्राप्तः,तत्र च तन्मतिका-पौर्णिमीयकमतरता लोचन- रहिता नादानाम्नी श्राद्धी महर्द्विका वृद्धा च वयसा कुटुम्बमान्या चासीदिति गाथार्थः ॥३॥
तीए वंदणदाणावसरे मुहपत्तिआवि णो पत्ता । देहंचलेण वंदणमिअ भणिअं तेण पावेण ॥४॥ नया बन्दनदानावसरे 'मुखपत्रिका' मुखवस्त्रिकापि नो प्राप्ता, तदानीं तेन पापेन नरसिंहेन देवश्चलेन वन्दनकमिति भणित|मिति गाथार्थः ॥ ४ ॥ अथ तन्मतसान्निध्यदाच्या नाड्याः स्वरूपमाह-- सा पुण पुवं पुषिणमगुरूण केणावि दृमिआ आसी । नरसिंहस्सवि भइणी दोहिवि पयडीकयं कुमयं ॥५॥
मा नाढी निज दुम्बे बहुमान्या केनचिद् पौर्णिमगुरुणा-पौर्णिमीयकाचार्येण 'दुमिति दृमिता दोयां प्रापिताऽऽसीद् , अयं भावः-कश्चिदाचार्यः तत्र प्राप्तः, तेन च तत्रत्यथाद्धादिसमुदायो धर्मनिर्वाहणोदन्तेन पृष्टः, तेन च नाढीप्रसादेनोक्तं, तदानीमाचायोंऽपि कीदृशी नाढी ?,देवगुरुप्रसादेनेति कथं नोच्यते ? इत्युक्तवान् ,एकदा च वन्दनकदानावसरे नाढी नासीत् , कुटुम्बेन चोक्तं-यावन्नाढी नायाति तावत्प्रतीक्षणीयम् , आचार्यश्च तन्मानम्लानीकृते तामन्तरेणैव वन्दनकं दापितवान् , तदुदन्तं च स्वरूपं | चाकर्ण्य मा नाड्यपि सामाऽभूत् , तद्वृत्तान्तं च निशम्य नरसिंहस्तत्रागतः,मा च तस्य भगिनी,वन्दनकदानावसरे दैवयोगात् | तस्या एव मुखवखिका न प्रभूता, नरसिंहेन चोक्तं-हे नाढि! नास्त्यागमे मुखबस्त्रिका श्राद्धानामिति प्ररूपणया तव मानम्लानिकराचार्यानुरक्तश्राद्धसमुदायस्य मुखवत्रिकात्याजनेन तवामा प्रमाणपदवीं नेष्यामो, देह्यश्चलेन द्वादशावर्त्तवन्दनकं, दत्तं च तया सकुटुंबिकया तत , ततो दृग्विकलनाटिएकाक्षनरसिंहाभ्यां कारणानुरुपं कार्यमिति न्यायादाञ्चलिकमतोत्पत्तिरिति द्वाभ्यां कुमतं प्रक
॥४३०॥
lain ducational
For Personal and Private Use Only
www.jainelibrary.org