________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥४२९ ॥
Jain Educationa International
अथ पञ्चमो विश्रामः ॥
अथ क्रमप्राप्तमांचलिकमतं निरूपयितुमाह-
अह अचलिअं कुमयं लोअपसिद्धपि किंचि दंसेमि । तेरुत्तरवारसर विकमओ अहमकम्मुदा ॥१॥ 'अथे' त्यौष्ट्रिकनिरूपणानन्तरम् 'आंचलिकम्' अञ्चलं - पल्लवो धर्मानुष्ठानादौ श्रावकाणां प्ररूपयन्तीत्याञ्चलिकास्तेषामिदमाञ्चलिकं 'कुमतं' कुत्सितश्रद्धानरूप लोकप्रसिद्धमपि सर्वलोकसम्मतमपि, यद्यपि सर्वेऽपि कुपाक्षिकाः प्रवचने प्रतीता एव तथापि तेष्वप्याअलिकः प्रकृतो वक्ष्यमाणव लुम्पा क इति द्वितयमाबालगोपाङ्गनानामपि प्रतीतमिति ज्ञापनार्थमिदं विशेषणं यत एवं तत एव किंचिद्दर्शयामि न पुनः खरतरवद्विस्तरेणेति पूर्वार्द्धम्, अथो तरार्द्धनोत्पत्ति कालमाह - 'तेरुत्तरे' त्यादि, त्रयोदशोत्तर द्वादशशते वर्षे विक्रमतोऽधमकम्मोदयाद्-अशुभ कर्मादि या जातमित्यध्याहार्यमितिगाथार्थः || १ || अथ यतः पुरुषादुत्पन्नं तमाह
पुण्णिमिओ नरसिंहो नामेणं एगनयणदुखयणो । केणवि अवराहेणं तेहिवि वाहिकओ आसी ||२|| पौर्णिमीकि :- पूर्णिमापक्ष संबन्धी नाम्ना नरसिंह: 'एकनयनदुर्वचनः' एकं नयनं- लोचनं यस्य स एकनयनो दुष्टं व चनं यस्य स२ ततो विशेषणसमासः, काणाश्रोऽपि जिनदत्तवन्मुखरीत्यर्थः, अत एव केनाप्यपराधेन 'तेहिवि' न्ति तैरपि - पौर्णिमीयकैरपि बहिष्कृत आसीदितिगाथार्थः ||३||
सो.पुण कमेण उणगामे पत्तो अ तत्थ तम्मइया । लोअणरहिआ नादीनिसद्दीवि महिदिआ वुड्ढा ॥ ३ ॥
For Personal and Private Use Only
अंचलमतोत्पत्तिः
॥४२९५९॥
www.jainlibrary.org