Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥४२९ ॥
Jain Educationa International
अथ पञ्चमो विश्रामः ॥
अथ क्रमप्राप्तमांचलिकमतं निरूपयितुमाह-
अह अचलिअं कुमयं लोअपसिद्धपि किंचि दंसेमि । तेरुत्तरवारसर विकमओ अहमकम्मुदा ॥१॥ 'अथे' त्यौष्ट्रिकनिरूपणानन्तरम् 'आंचलिकम्' अञ्चलं - पल्लवो धर्मानुष्ठानादौ श्रावकाणां प्ररूपयन्तीत्याञ्चलिकास्तेषामिदमाञ्चलिकं 'कुमतं' कुत्सितश्रद्धानरूप लोकप्रसिद्धमपि सर्वलोकसम्मतमपि, यद्यपि सर्वेऽपि कुपाक्षिकाः प्रवचने प्रतीता एव तथापि तेष्वप्याअलिकः प्रकृतो वक्ष्यमाणव लुम्पा क इति द्वितयमाबालगोपाङ्गनानामपि प्रतीतमिति ज्ञापनार्थमिदं विशेषणं यत एवं तत एव किंचिद्दर्शयामि न पुनः खरतरवद्विस्तरेणेति पूर्वार्द्धम्, अथो तरार्द्धनोत्पत्ति कालमाह - 'तेरुत्तरे' त्यादि, त्रयोदशोत्तर द्वादशशते वर्षे विक्रमतोऽधमकम्मोदयाद्-अशुभ कर्मादि या जातमित्यध्याहार्यमितिगाथार्थः || १ || अथ यतः पुरुषादुत्पन्नं तमाह
पुण्णिमिओ नरसिंहो नामेणं एगनयणदुखयणो । केणवि अवराहेणं तेहिवि वाहिकओ आसी ||२|| पौर्णिमीकि :- पूर्णिमापक्ष संबन्धी नाम्ना नरसिंह: 'एकनयनदुर्वचनः' एकं नयनं- लोचनं यस्य स एकनयनो दुष्टं व चनं यस्य स२ ततो विशेषणसमासः, काणाश्रोऽपि जिनदत्तवन्मुखरीत्यर्थः, अत एव केनाप्यपराधेन 'तेहिवि' न्ति तैरपि - पौर्णिमीयकैरपि बहिष्कृत आसीदितिगाथार्थः ||३||
सो.पुण कमेण उणगामे पत्तो अ तत्थ तम्मइया । लोअणरहिआ नादीनिसद्दीवि महिदिआ वुड्ढा ॥ ३ ॥
For Personal and Private Use Only
अंचलमतोत्पत्तिः
॥४२९५९॥
www.jainlibrary.org

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498