Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar, 
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha

View full book text
Previous | Next

Page 454
________________ श्रीप्रव- चनपरीक्षा ४विश्रामे ॥४२०॥ KOS NPAPAur गमादि बोसिरति, अण्ण भणति-मउडपि अवर्णति,एसा विही सामाइयस्सत्ति' एवं श्रीआवश्यकवृत्यादिष्वपि बोध्यमितिगाथार्थः । ईर्यापाथि॥२२५।। अथ सिद्धान्तमाह -- काविचारः अचे धुवंकरूवा पढमा इरिया बिगप्पिअत्ति तुहं । इरिआजुगंपि जुग्गं धुवंकचाए पमाण किं? ॥२२६॥ ___ अब "जड़ चेइआई अन्थि तो पढम वंदतित्ति' पादवाच्येन सेर्यापथिका चैत्यवन्दनलक्षणेन क्रियान्तरेण व्यवहिता पश्चादीर्या| पथिका न सामायिकहेतुत्वेन-सामायिकसंबन्धिना, किंतु यावद्दगन्तव्यं तावदनुक्तत्वेन गन्तव्यक्रियानिवृत्तौ चोक्तत्वेन गन्तव्यक्रियाव्यावृत्तिमूचिका व्यावृत्यर्थाभिधायिका, न पुनः श्रीमहानिशीथोक्तप्रयोजनबत्ती, ननु श्रीआवश्यकवृत्त्यादौ 'जइ चेइआई अस्थि तो पहमं वन्दती'त्यादिवाक्यं नास्ति तत्र किं वक्तव्यमितिचेत्सत्यं,मुखवत्रिकाप्रतिलेखनादिविधिरनुक्तोऽपि यथा परम्परा| वागतो गृह्यते, तथा चूर्णायुक्तस्तु चैत्यवन्दनादिविधिः सुतरां ग्राह्यो, बाधकाभावात् , किंच-यदि सामायिके पश्चादपीर्यापथिकाप्रतिक्रान्तिः श्रीमहानिशीथोक्तप्रयोजनवत्यभविष्यत्तर्हि श्रीहरिभद्रमूरिरेव दशवकालिकवृत्तौ ईर्यापथप्रतिक्रमणमकृत्वा सामायिकव्यक्तिरिक्तं नान्यत्किमपि कुर्यादिति विशिष्याभणिष्यद् , अन्यथा श्रीआवश्यकवृत्युक्तवचसा सह विरोधो दुनिर एव स्यात् , तथा "श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्णमीर्याप्रतिक्रमणतः किल धर्मकृत्यम्। सामायिकादि विदधीत ततः प्रसून, तत्पूर्वमत्र च पदावनिमार्जनं त्रिः ॥१॥ इतिश्रीसङ्घाचारवृत्तौ श्रीदेवेन्द्रसूरिसमीपस्थायिभिः श्रीधर्मघोषमूरिभिरुक्तं नाभविष्यद्, यतः श्रीदेवे न्द्रमरिकृतेन “काऊण य सामइअं इरिअं पडिक्कमिअ गमणमालोए" इत्यादिश्रावकदिनकृत्येन सह विरोधः स्यात् ,तथा चरिता. नुवादे प्रथममीर्या ढइढरश्रावकेण प्रतिक्रान्तापि, यदुनं-"जो एतेसिं सावगो भविस्सति तेण उवयारेण अतीहामि.एगपासे अच्छति ॥४२०॥ ( For Personal and Private Use Only

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498