________________
श्रीप्रव- चनपरीक्षा ४विश्रामे ॥४२०॥
KOS
NPAPAur
गमादि बोसिरति, अण्ण भणति-मउडपि अवर्णति,एसा विही सामाइयस्सत्ति' एवं श्रीआवश्यकवृत्यादिष्वपि बोध्यमितिगाथार्थः । ईर्यापाथि॥२२५।। अथ सिद्धान्तमाह --
काविचारः अचे धुवंकरूवा पढमा इरिया बिगप्पिअत्ति तुहं । इरिआजुगंपि जुग्गं धुवंकचाए पमाण किं? ॥२२६॥ ___ अब "जड़ चेइआई अन्थि तो पढम वंदतित्ति' पादवाच्येन सेर्यापथिका चैत्यवन्दनलक्षणेन क्रियान्तरेण व्यवहिता पश्चादीर्या| पथिका न सामायिकहेतुत्वेन-सामायिकसंबन्धिना, किंतु यावद्दगन्तव्यं तावदनुक्तत्वेन गन्तव्यक्रियानिवृत्तौ चोक्तत्वेन गन्तव्यक्रियाव्यावृत्तिमूचिका व्यावृत्यर्थाभिधायिका, न पुनः श्रीमहानिशीथोक्तप्रयोजनबत्ती, ननु श्रीआवश्यकवृत्त्यादौ 'जइ चेइआई
अस्थि तो पहमं वन्दती'त्यादिवाक्यं नास्ति तत्र किं वक्तव्यमितिचेत्सत्यं,मुखवत्रिकाप्रतिलेखनादिविधिरनुक्तोऽपि यथा परम्परा| वागतो गृह्यते, तथा चूर्णायुक्तस्तु चैत्यवन्दनादिविधिः सुतरां ग्राह्यो, बाधकाभावात् , किंच-यदि सामायिके पश्चादपीर्यापथिकाप्रतिक्रान्तिः श्रीमहानिशीथोक्तप्रयोजनवत्यभविष्यत्तर्हि श्रीहरिभद्रमूरिरेव दशवकालिकवृत्तौ ईर्यापथप्रतिक्रमणमकृत्वा सामायिकव्यक्तिरिक्तं नान्यत्किमपि कुर्यादिति विशिष्याभणिष्यद् , अन्यथा श्रीआवश्यकवृत्युक्तवचसा सह विरोधो दुनिर एव स्यात् , तथा "श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्णमीर्याप्रतिक्रमणतः किल धर्मकृत्यम्। सामायिकादि विदधीत ततः प्रसून, तत्पूर्वमत्र च पदावनिमार्जनं त्रिः ॥१॥ इतिश्रीसङ्घाचारवृत्तौ श्रीदेवेन्द्रसूरिसमीपस्थायिभिः श्रीधर्मघोषमूरिभिरुक्तं नाभविष्यद्, यतः श्रीदेवे न्द्रमरिकृतेन “काऊण य सामइअं इरिअं पडिक्कमिअ गमणमालोए" इत्यादिश्रावकदिनकृत्येन सह विरोधः स्यात् ,तथा चरिता. नुवादे प्रथममीर्या ढइढरश्रावकेण प्रतिक्रान्तापि, यदुनं-"जो एतेसिं सावगो भविस्सति तेण उवयारेण अतीहामि.एगपासे अच्छति ॥४२०॥
(
For Personal and Private Use Only