Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२५॥
लोकोत्तरमिथ्यात्वमहत्ता
IHARIUDRAPatialletin
पलप्य प्रतिसमयमवर्णवादी सन् तीर्थकृतामप्यवर्णवाद्यव, यो यदाराध्यस्यावर्णवाद्येवेति तीर्थकदवर्णवादी, तथाभूतश्च श्रुतचारिवरूपधर्मस्याप्यवर्णवादी स्फुटमेव, तथा च तीर्थान्तर्वतिनामाचार्यादीनामपि तथैवेति स्वधियैव धीधनानां प्रतीतमेवेति गाथार्थः ॥२३३।। ननु लौकिकमिथ्यागपेक्षया उन्मार्गादिदेशको लोकोत्तरमिथ्याग् कीदृग् स्यादित्याह
लोइअमिच्छत्ताओऽणंतगुणं मग्गनासणाइवयं । पावं तित्यञ्चाए तुल्लेविअ तावया अहिअं ॥२३४॥ लौकिकमिथ्यात्वाद् उन्मार्गदेशनादिवच:-उन्मार्गदर्शनान्मार्गनाशनादिवचनमनन्तगुणपापं-मिथ्यात्वबन्धमधिकृत्यानन्तगुगपातकनिमित्तं, तत्र हेतुमाह-तीर्थत्यागे त्युल्येऽपि च तावता उन्मार्गदेशनादिनाधिकमित्यक्षरार्थः, भावार्थस्त्वयं-ननु लौकिकमिथ्यादृग् तावत् मूलतोऽपि जैनमार्ग नाङ्गीकुरुते, लोकोत्तरमिथ्यादृष्टिस्तु भूयांसं जिनोक्तमार्गमङ्गीकृत्य किंचिन्मात्रमपलपति, तत्कथं लौकिकमिथ्यात्वापेक्षया लोकोत्तरमिथ्यात्वमनन्तगुणमिति पूर्वपक्षे प्राप्तेऽभिधीयते, यदुक्तं भृयांसं जिनोतमार्गमङ्गीकुरुते तन्मृपाभाषणमेव, यतो जिनोक्तो मार्गस्तीर्थ, तच्चोत्सूत्रभाषिणा मूलतोऽपि त्यक्तं, तत्यागे चांशतोऽपि जिनोक्तमार्गानङ्गीकारात्व कथं भूयोऽङ्गीकार इति वचनं सत्यं ?, किंतु मृषवेत्यर्थः, तथा च यथा बौद्धादिमिर्जेनप्रवचनं त्यत तथोत्सूत्रभाषिणाऽपीति तुल्येऽपि त्यागे चौद्धादिः पृष्टः सन् जैनमार्ग जैनमार्गतयैव ब्रते, यथाऽस्मद्यतिरिक्ता एते जैना इति, अयं कुपाक्षिकस्तु पापात्मा पृष्टः सन् जैनमार्गमप्यजैनमार्गतया बेते, यथा नैते जैनाः, किंतु वयमेव जना इति जैनमार्गव्यतिरिक्तेऽपि जैनसंज्ञावादिन इत्येतावता मार्गनाशावलीकवचसाऽधिकं-बौद्धादिभ्योऽधिकं,तचाधिक्यमनन्तगुणकारेण बोध्यं, किंच-जनमार्गद्वेषोऽपि बौद्धादिभ्योऽ|धिक एवेति तीर्थयहि तस्य तीर्थद्वेषिणोऽपि यदि भूयोऽङ्गीकारस्तहि कस्याल्पाङ्गीकार इनि म्बधिया विचार्य भृयो जैनमाङ्गिी
PramilyHAITAPUR
| ॥४२५॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498