Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
(
श्रीप्रवपनपरीक्षा ४विश्रामे ॥३८२॥
चाउद्दसहइचाइ आगमुत्त अ पुण्णिमाइदिणे । केवलपोसहवयणं तवनिअमो चउदसीइ दिणे ॥१२॥ 'चाउद्दसट्टमुद्दिट्टपुण्णिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरंतीति प्रवचनोक्ते पूर्णिमादिने उपलक्षणादमावास्यायां केवलपौषधवचनं भणितं, चतुर्दशीदिने च तपोनियमश्चतुर्थलक्षणं तपोभणितम् , अर्थात्पूर्णिमायाममावास्यां च भोजनमेव संपन्नम्, अन्यथा पाक्षिके चतुर्मासकवत् षष्ठतप एवोक्तमभविष्यत् ,तच्च नोक्तम् ,अतः पौषधिकानां भोजनं सिद्धमपि प्रतिषेधयतो जिनदत्तस्य न्यूनमुत्सूत्रमिति गाथार्थः ॥९२॥ अथ ग्रन्थसम्मतिमाहसावयपडिकमणाईवुण्णिप्पमुहेसु भोअणं भणि। पौसहिआणं पोसहविहिपगरणमाइसुवि दिह।।९।।
श्रावकप्रतिक्रमणादिचूर्णिप्रमुखेषु पौषधिकानां भोजनं भणितं, तथा पोषधविधिप्रकरणादिषु च दृष्टं, पूर्वार्द्ध भणितमितिशब्देन चरितार्थत्वेऽपि यदन पृथक दृष्टमिति भणितं तत्पौषधविधिप्रकरणे विधिप्रपायां च घुणाक्षरन्यायेन यथार्थ पतितमित्यनादरसूचनार्थ बोध्यं, यथा भणितं तथा चाह "तत्थ जइ देसओ पोसहिओ सो भत्तपाणस्स गुरुसमक्खं पारावित्ता आवस्सिअं करेत्ता इरिआसमिओ गंतुं घरे ईरिआवहि पडिक्कमइ आगमणमालोअणं करेइ, चिइवंदणं, तओ संडासे य पमज्जेता पाउंछणगे निसीअइ, भायणं पमज्जइ, जहोचिए भोअणे परिवेसिए पंचमंगलमुच्चरेइ, तओ वयणं पमजित्ता असुरसुरं अचवचवं अदुयमविलंबिअं अप्परिसाडि मणवयणकायगुत्तो भुंजइ साहुच उवउत्तो. जायाए मायाए वा भोचा फासुअजलेण मुहसुद्धिं काउं नवकारसरणेण उहाणं, देवे वंदेइ, बंदणं दाउं संवरणं काउं पुणोऽवि पोसहसालाए गंतूण सज्झायंतो चिट्ठई"निश्राद्धप्रतिक्रमणसूत्रचूर्णी, तथा "चाउद्दसट्टमुदिपुण्णमासिणीए पईमासस्स अट्ठमि पक्खस्स उद्दिवा-अमावसा पुण्णिमा इति चन्द्रमाः पूर्णमा
बाणितं तथा चाह पडिकमइ आगमणमालाड, तओ वयणं पाजलेण मुहमुद्धि का
admAHANIBAPPARAMHINAHATHHAPalmalamalini
॥३८२॥
GM
Jan Education Internation
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498