Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar,
Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha
View full book text
________________
श्रीप्रकचनपरीक्षा ४विश्रामे ॥४०॥
hoursuit AHMANISTANTS
व्यवच्छेदः
IS THE
धानममीषां दर्शनं, यत एवमतो मागतः स्थिता एव ता गच्छन्ति, उमयं च-कायिकीसंज्ञारूपं यतनया कुर्यात् , कापुनयतनेति चेदुच्यते,यत्रैकः कायिकसंज्ञां व्युत्सृजति तत्र सर्वेऽपि तिष्ठन्ति,तथा स्थितांश्च तान् दृष्ट्वा संयत्योऽपि नाग्रतः समागच्छेयुः,ता अपि पृष्ठत एव शरीरचिन्तां कुर्वन्तीतिगतंगछम्यानयनमितिद्वारं । इति बृहत्कल्पभाष्यवृत्तिप्रथमग्वण्डे प्रथमोद्देशकप्रान्ते। एवं व्यवहारवृत्तावपि बोध्या नथा-पहगमणवसहिआहारसुअणथंडिल्लविहिपरिट्टवणं। नायरइ नेव जाणइ अजावट्टावणं चेव॥१॥ इति श्रीउपदेशमालायां,अत्रार्यिकावर्तनं वपिनं न जानात्यनेन प्रकारेणार्थिकया प्रवर्तनीय, प्रामादौ स्थितौ गमने च मम्यगाचारपरिज्ञानशून्यः प्रवर्तमानः पावस्थो भण्यते इत्यर्थः, यस्तु जानाति स तु प्रागुक्तविधिना ग्रामादौ बिहरन् साध्वीमिः सहापि जिनाज्ञाराधको बोध्यः। न पुनः स्वनिश्रिताः माध्व्य एकाकिन्यो भ्रमन्ति, म्वयं च तद्विरहितो ग्रामादौ यात्यायाति चेत्यादि। आगमोक्तविधिना शरीरचिन्तानिमित्तमपि बहिगमनं साधीनामनुचितं, कथं स्वेच्छया तासां ग्रामानुग्रामविहारकरणमुचितमिति सूक्ष्मधिया पर्यालोच्य ।। नन्वेवं विहारकरणविधिरपि साध्वीनामेवागमे भणितस्तामामेवानार्यलोकेभ्यः शीलखण्डनादिभयसंभवात् , कुपाक्षिकवेषधारिणीनां तु सम्यक्त्वस्याभावेन शीलगुणलेशस्याप्यभावान तासां शीलखण्डनादिभयमिति स्वेच्छयाऽपि ग्रामानु-10) ग्रामपरिभ्रमणेऽपि न कश्चिद्दोषः, तथा च सिद्धान्तसम्मतिप्रदर्शने किं प्रयोजनमितिचेत् , सत्यं, नहि वयं कुपाक्षिकवेषधरास्तद्वेपधारिणीमिः सह परिभ्रमन्त्वितिधिया सिद्धान्तसम्मतिं दर्शयामः, किंतु तद्वचसा मुग्धजनानां शङ्कापातकं यत्तत्पराकरणमेव प्रयोजनमिति गाथार्थः ॥९७॥ अथ पुनरपि न्यूनमुत्सूत्रमाह--
अहुणा मामविहारं बुच्छिन्नं भणड छिन्नसन्नो आ। जिणदत्तो जिणदत्तोवएसपरमत्थममुणंतो ।।९८॥
M
HISHITE THEAmarnalitate HaHARITAMARHATHISES
CAMERA
४०१॥
ayed
1.
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498